SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ गौतमभाई पटेल कानमां कहेवाय त्यां कर्णे एवं नाटयसूचन मळे छे. आ सहु कोई माटे अश्राव्य छे. आ उपरांत कोई पात्रप्रवेश अचानक थाय त्यारे अपटीक्षेपेण नाटयोक्ति प्राप्त थाय छे. विक्रम० अने शाकु०मां आनो प्रयोग थयो छे. आ सहुमां अपवारितम् अने जनान्तिकम् नो सूक्ष्म भेद समजवा जेवो छे, आ विषयना आचार्योंए ते व्याख्याओमां तारवी बताव्यो छे' - अन्य सहु पात्रोथी छुपुं राखोने एक पात्रने बाजुमा लई जईने जे कहेवाय ए अपवारितम् बने, अहीं वे ज पात्रो कार्यव्यापृत होय. ज्यारे कोई एकाद बे पात्रोथी छुपाववानुं होय पण अन्य पात्रो सांभळे तो बांधो न होय त्यारे जनान्तिकम् बने छे. अपवारितम्. मां एक पात्र बीजा पात्रने बाजुमा लई जईने वात करे छे. अंग्रेजीमा (Aside) एवी नाटयोक्ति आने मळती आवे छे. ज्यारे जनान्तिकम् नो प्रयोग करवानो होय त्यारे 'त्रिपताकाकर' नो प्रयोग थाय. जे पात्रोथी हकीकत छुपा - वो होय तेमनी सामे अंगुठो अने टचली आंगळी वाळीने बाकीनी त्रण आंगकौमो ऊंची राखीने बोलाय, आधी प्रेक्षकोए मानी लेवानुं के जेनी सामे 'त्रिपताका' दर्शाबाई ते पात्र आ वाक्य सांभळतु नथी. कालिदासे अपवारितम् अने जनान्तिकम् नो तेना सुक्ष्म भेदने नजर समक्ष राखी सुन्दर उपयोग कर्यो छे, एक उदाहरण अहीं पर्याप्त लेखाशे, विदूषकः (अपवार्य) उपस्थितं नयनमधु संनिहितमक्षिकं च । तदप्रमत्त इदानीं पश्य । (ततः प्रविशति आचार्येणावेक्ष्यमाणाङ्गसौष्ठवा मालविका ) विदूषकः ( जनान्तिकम् ) पश्यतु भवान् । न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता । २ ८- तद् भवेदपवारितम् ।। रहस्यं तु यदन्यस्य परावृत्य प्रकाशते । त्रिपताका करेणान्या न पवार्यान्तरा कथाम् ॥ भन्योन्यामन्त्रणं यत्स्यात्तज्जनान्ते जनान्तिकम् । सा. द. ६११३६ वृतिनी समजूति प्र माणे यः कश्चिदर्थो यस्माद्गोपनीयस्तस्यान्तरत ऊर्ध्व सर्वाङ्गुलिनामितानामिक त्रिपता कलक्षण कर. कृत्वान्येन सह यन्मन्त्रयते तज्जनान्तिकम् परावृत्यान्यस्य कथनमपवारितम् । तर्जनीमून सेलर नकुचिताङ्गुष्ठकरः । गण्डगः संहताकारप्रसारिततलाङ्गुलिः । पताकः स्यादथ यदि वक्त्रितानामिकाङ्गुलिः । स एष श्रोत्रस्तर्हि त्रिपताक इतीर्यते ॥ स्थानान्तर ं गत्वा अन्यस्य परस्य जनस्य समक्षे यत्तु रहस्यं गोपनीय अन्यैः अकथनीयमित्यर्थः वस्तु प्रकाश्यते तत् अपवारितम् । अन्यान् जनान् अपवार्य जनान्ते पात्रसमूहमध्ये अम्योन्यस्य परस्तरस्य आमन्त्रणं गुह्यभाषकं तत् जनान्तिकम् । मंदमंदारचम्पू. पू. ६०
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy