SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ शिवभद्रकाव्यम् शां० ॥ कि कृत्वा ? इति कृत्वा प्रेक्ष्य अवलोक्य । कम् तं लक्ष्मणम् | 'च' समुचये कीदृशम् ? ग्रसमानं खादन्तम् । केन ? वपुषा देहेन । कानि ? चेतांसि मनांसि । तथा सुरनगाग्रसमानं मेरुगिरिशिखर तुल्यं सुवर्णवर्णीयात् उच्छ्रितत्वात् च । तथा अमो सफलम् । कम् इव ? हरशरमिव शंकरचाणमिव तथा रघुवृपमं रघुवंशम् मह तममर्चयति । तथा दत्तम् अतिमहान्तम् कम् इव विप्रा । किंभूतम् ? गाङ्गं गङ्गासत्कम् । त्रिभिर्विशेषकम् ॥७७॥ 2 प पु० ॥ प्रेक्ष्य च इति किमयमिति जन इति त्रिः कुरुम् (म्) | लक्ष्मणं प्रेक्ष्य दर्शनानन्तरमेव वा कविभिः इति मतिः कृता इति संवन्धः । कीट तम् ! चेतांसि पिचित्तानि वपुषा ग्रसमानं गिलन्तं आकारण इव तदबुद्धाः नारायन्तमिनि अर्थः । तथा सुरनगाग्रसमान मेरुशृङ्गतुल्यम् । तथा हरशरवद् तं प्रि गाङ्गं गङ्गासंबन्धिनं ओधं प्रवाहमिव । महत्तमम् । मोघमिति मुहे: न्यचूकादित्यान कुत्वम् । ओधशब्दोऽपि हन्तेः पृषोदरादित्वात् सिद्धः ||७० || किमयमजः संसितया भूत्योमालिङ्गनादजस्रं सितया । प्राप्तः सोमरसमयं विनिगृह्याक्षि शशिनं च सोऽपरसमयम् ॥ ७१ ॥ शां०॥ तमेव मतिं दर्शयति । किम् अयम् : हयमानः यः हरः सितया धन्या भूत्या भस्मना कीदृश्या ? सितया अपगतया कस्मात् ? अत्रम् अनवरनम् उमालिङ्गनात् गौर्या श्लेषात् । कीदृशः : अमरसमयं देवविनियोग प्रायः गतः । किं कृत्वा : विनिगु गोपयित्वा । किम् ? अक्षि तृतीयः शशिनं च चन्द्रव कीदृशम् ? सोमरसमयस् अमृतरसदेहम् || ७१ || ० ॥ कीदृशी मतिः कृता इति आह । अयम् अजः प्रभिद्धः अजः शम्भुः प्राप्तः शम्भुः चेत् भस्मोद्धूलनादिकं क गतम् इति तद् आइ अजस्रम् उमालिङ्गनात गौरीपरिष्वङ्गात् सितया भ्रंशितया सितया भूत्या मना उपलक्षितः भन्य १. म० 'रघुवंशः श्रेष्ठ । २. म० नास्ति । ३. क्षा० नास्ति । ४. 'अवद्य भिव' । ५. स० नास्ति । ६. न्यक्वादीनां च पा. ७. ३. ५३ ] ७. म० 'नास्ति' ।
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy