SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 'गन्धर्वमा रक्ति' नित्यं यः सनकादिभिः स्वहृदये ध्येयः परो निर्गुणो । नादोऽनाहतसंज्ञकः परम- चिद्रूपः स्वभावाकलः ॥ ६ - न नादेन विना गीतं न नादेन विना स्वराः । न नादेन विना नृत्तं तस्मान्नादात्मकं जगत् ॥ - बृहद्देश. १६-१७ न गीतं नादरहितं न नृत्तं नादवर्जितं । न वाद्यं नादविकलं तस्मान्नादस्य मुख्यता || - सङगीत सुधाकर, गोताधिकार, ५. ११ स्वरो गीतं च वाद्यं च तालश्चेति चतुष्टयम् । न सिद्धयति विना नादं तस्मान्नादात्मकं जगत् ॥ - सङ्गतिचूडामणि, १५-१६ - सङ्गीतसमयसार १. १-२ गीतं नादात्मकं वाद्यं नादव्यक्त्या प्रशस्यते । तद्वयानुगतं नृत्तं नादाधीनमतस्त्रयम् ।। - सङ्गीतरत्नाकर १. १ ध्वनियनिः परा ज्ञेया ध्वनिः सर्वस्य कारणम् ॥ आक्रान्तं ध्वनिना सर्वं जगत् स्थावरजङ्गमम् ॥ - बृहद्देशी ११ ३१ - सातगज, गोतरत्नकोश, स्वरोल्लास १ स्थान दिपरीक्षण १.२ L (भाषा, प्रतिभा, अने 'नाद' ने बदले 'ध्वनि' शब्दनी पसंदगी परथी एम लागे छे के आ विधान मूळे मतंगनुं नहीं पण 'कोहल' नुं होवु जोईए.) 'नाद' तत्व पनी चर्चा माटे जुमो ठाकुर, संगीताञ्जलि पञ्चम भाग, वाराणमी १९५८ तथा R. K. Shringy, ‘The concept of Nada in Sangitashastra,” Shri Tyaga-brahma Gurukulam Souenir no. 3. Varanasi 1972 पाटीप क्रमांक ५ अने ६ मां उद्धृते करेल ग्रन्थोना कर्ता भने काळ विशे आगळ उपर आनार प्रस्तुत ग्रन्थोनां अवतरणानां योग्य सदर्भमा कहेवामां भाषमार होई, तेनो निर्देश अहीं करेल नथी. ७. शौनक, "ऋक्प्रातिशाख्य" ३. १३, कात्यायन, "वाजसेनीय प्रातिशाख्य, ” सु. ११२१२०, “संविधान ब्राह्मण, १ ८ इत्यादिः विगत माटे जुओ Sathyanarayan p. p. 60-61. ईस्वीसननी चोथी सदी "प्राचीन भारतनुं गांधर्व ८. 'विश्वावसु'नो काळ ई० स० पू. पहेली बीजी शताब्दीथी लई मां कांक की काय तेम छे. आमी विशेष चर्चा हुं मारा साहित्य" मां करी रह्यो छु. ९. में आ सूत्र 'ठाकुर' शृंगी' अने 'सत्यनारायण'ना लेखमांथी उधृत कर्यु छे. तदतिरिक नान्यदेव " भरतभाष्य "मां एवी ज मतलबनुं कहे छे;
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy