SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ गांधर्वमा 'रक्ति' रक्तिमार्गच्युतानां च न चेद्युक्तं निरूपणम् । नैतत्स्वरस्वरूपेण ताः स्युः श्रोत्रसुखावहाः ॥ –सङ्गीतराज, गीतरत्नकोश, स्वरोल्लास, १. ९४. विशुद्ध नाद, श्रुतिस्थाननी सच्चाई अने एथी नीपजतो रक्तिप्रद स्वर ए गांधर्वसिद्धिनी प्रथम शरत छे. 'कुनाद', श्रुतिनुं 'न्यूनाधिक्य'-ओछा-अदकाप'-अने 'अपस्वर' किंवा बेसुर सांभळनाराओ नर्कमां पडता होवानी वात संगीतमकरन्दकार नारदे कही छे. यथा : अपस्वरं कुनादं स श्रुतिहीन तथाधिकम् । यः शृणोति च मूढात्मा पतते नरके चिरम् ॥१०॥ -सङ्गीतमकरन्द, सङ्गीताध्याय, १. ९० अने कुंतलेश्वर चालुक्यराज सोमेश्वर तृतीये स्वरचित "मानसोल्लास" (ई० स० ११३१)मां श्रुतिहीन--स्वर काढनार 'स्थानभ्रष्ट' गायकने निंदित मान्यो छे एज प्रमाणे वर्जित स्वरने (राग-गायनमा) घुसाडी देनारने अधम, पापिष्ठ, 'श्रतिदुष्ट' अने 'रागजीवविघातक' कहयो छे; ने श्रुतिने ओछोभदकी करी नाखनार गायकने 'रागनाशक'र्नु बिरूद आपी तेनी निंदा करी छः श्रुतिहीनं स्वरं कुर्वन्नप्राप्तस्थानकत्रयः । स्थानभ्रष्टः स विज्ञेयो गायकैश्चातिनिन्दितः ॥२६॥ प्रयुङ्क्ते वर्जितं यस्तु स्वरं रागक्रियादिषु । प्रारब्धं यो न शक्नोति पुनः स्थापयितुं धिया ॥२७॥ सोऽपस्वर इति ज्ञेयो निन्दितो गायकाधमः । पापिष्ठः श्रुतिदुष्ठोऽसौ रागजीवविघातकः ॥२८॥ न्यूनाधिका श्रुतियेस्य षड्जादिषु विभाच्यते । स बाह्यो निन्दितो ज्ञेयो गायको रागनाशकः ॥२९॥ __-मानसोल्लासः गीतविनोद १६. २६-२९ सुनाद, सुश्रुति, अने एथी सुस्वरना अधिष्ठान पर ज 'गीत'नां एटले के गायननां अन्य गुणो प्रगट थई शके छे. गानारना कंठमा रक्ति होय तो गीत 'रक्तिमाहत' बने. शास्त्रकारोए गीतना विशिष्ठ गुणो अने लक्षणो दश प्रकारे बतान्यां छे तेमा 'रक्त'ने आगवं स्थान आप्यु छे." अगाउ चर्चा करी गया छीए ते 'रक' नाद-सुस्वर-अने एनाथी नीपजतुं 'सुरक्त गीत' सांभळवामा केवु होय, 'रक्त' गायन कोने कहेवाय, तेनी विशेष स्पष्टता शास्त्रकारोए "गीत"ना दीधेल 'रक्त'
SR No.520752
Book TitleSambodhi 1973 Vol 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, H C Bhayani
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages417
LanguageEnglish, Sanskrit, Prakrit, Gujarati
ClassificationMagazine, India_Sambodhi, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy