________________
अनुसन्धान-७८
अभिनन्दनजिनराजं सुरासुराधीशनौतपदकमलम् । सुमतिं सुमतिसमेतं सेतुं संसारनीरनिधेः ॥५॥ नवनिधिसन्दोहं निर्जितमोहं पद्मप्रभमीडेऽहं भूषितभूपाचे प्रभुं सुपार्वं संवरवरनिधिगेहम् । चन्द्रप्रभ-सुविधी सन्मतिजलधी शीतलमपि च जिनेशं मुनिजनावतंसं श्रीश्रेयांसं परिभूताभिनिवेशम् ॥६॥ विश्वत्रयतापहरं वन्दे किल वासुपूज्यतीर्थकरम् । विमलं केवलि(ल)कलितं धर्मधुराधारकं धर्मम् ॥७॥ धर्मादरवन्तं कृतकर्मान्तं शान्ति शान्तिनिदानं प्रकटितशिवपन्थं जिनवरकुन्थु श्रीअरमाहतमानम् । कर्मद्रुकरीन्द्रं मल्लिजिनेन्द्रं मुनिसुव्रतमभिवन्दे भवभूरिभ्रमणे त्वविहितशरणे कृतमशुभं तन्निन्दे ॥८॥ नमिमानमामि नित्यं नेमि गुणशालिनं च पार्श्वप्रभुम् । सकलमहिमानिधानं सततं प्रणमामि वीरजिनम् ॥९॥ जिनजन्मावसरे मन्दरशिखरे चूडोपर्यभिषिक्ता गृहवास उषित्वाऽऽरम्भं त्यक्त्वा जाता भवाद्विरक्ताः । चिरसञ्चितपापं कृतसन्तापं मोहभटं त्वभिभित्त्वा शिवनिलयं याता जिनसङ्घातास्तनुसंयोगं हित्वा ॥१०॥ प्रत्युत्पन्नजिनेन्द्रसङ्घमनिशं ध्यायाम्यहं भावतो ये चाऽतीतजिना निरस्तवृजिना ये भाविनो भाविनः । एते मङ्गलकारका दिनमुखे संस्तूयमाना मुदा सन्तु ब्रह्ममनःसरोवरतटे हंसा इवाशाभृताः ॥११॥
इति जिन २४ नमस्काराः सम्पूर्णाः ॥
श्रीस्तम्भनपार्श्वनाथस्तवनम् ॥ मनोऽतिहन्त्रे शिवसौख्यदात्रे, संसारमज्जज्जनभीतिपात्रे । संमोहवल्लीवनराजिदात्रे श्रीस्तम्भनाधीश ! नमोऽस्तु तुभ्यम् ॥१॥