SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर - २०१८ सुभट सघलाइ विणास्या । अनइ जेहे ते वात सांभलीनइ रायहुई जाण कीबूं ते पाटभक्त जाणी गाढा मान्या । तिम जे गुरु आधाकर्म आहार जिमवानी जे महात्मा अनुज्ञा मागइं तेहनूं वचन काने सांभलीता, अनइ वारइ नही ते गुरु अनइ महात्मा इणइ कर्मइं करी विणासीइं संसारमाहि रोलवीइं । इति प्रतिश्रवणादृष्टांत : ॥१४॥ संवासो - सहवासो, कम्मियभोई तहिं तप्पसंसाउ। अणुमोअणित्ति तो ते तं च चए तिविह तिविहेणं ॥१५॥ तथा जे महात्मा आधाकर्म आहार जिमई, तेह साथई एकठा एक उपाश्रयि वसइ, ते संवास कहीइं । एकठाई वसतां आधाकर्मनउ दोष लागइ इस्यिउं जाणिवउं । हिव ए संवास उपरि पालिनउ दृष्टांत जाणिवउ । ते किम् ? एक पर्वतमाहि पालि छई, तिणइ पालिई घणा चोर वसई । ति पर्वतना विषम स्थानक भणी बीजा ब्राह्मण वाणीयादिक घणा आवी वस्या । इम करतां एकई राजाइ आपणाइ देसि ते चोरनउ उपद्रव घणउ जाणीनइ ते पाली अछतां आवीनइ वीटी । ते चोर, अनइ बीजाइ साधुलोक सहूइ साहिउं । ते चोर विणास्या। केतलाइ नाठा । तथा बीजा वाणीआ ब्राह्मणादिक साधुलोके सहू कहिउं, 'अम्हे निरपराध छउ । स्या भणी विणासउं?' इम बोलताइं हूंता पुण चोरना सहवासी भणी साधुलोकई राजाइ ते विणास्या । पालिनइं ठाम जि भांगउ । इम ते पालिना लोकनी परइं आधाकर्मी आहारना जिमणहार, अनइ ते साथइ अनेरा महात्मा, जे एकई उपाश्रयि वसइ ते बिन्हई कर्मिइं विणासी(इ)ए । संसारमाहि रोलवीइ । इति संवास दृष्टांतः ॥ तथा जे महात्मा आधाकर्मी आहार जिमता हुई तेहनी, जे अनेरा महात्मा अनुमोदना करई । ए बापडा किस्युं सरस सुस्वाद रूडउ आहार जिमइ छई - इम प्रशंसा करई, ते अनुमोदना कहीइ । इम अनुमोदनाइ करतां आधाकर्म जिम्यानुं १. अत्र योजना - कुमाराभाः कार्मिकनिमन्त्रकाः, पितृवधाभस्तद्भोगः । प्रथमभटत्र[या]... भास्तत्प्रतिश्रवणादिकारकाः । चतुर्थभटाभास्तन्निषेधकाः इति ॥ २. अत्रोपनयः - नृपाभानि कर्माणि । पल्लितुल्या वसतिः । चौराभा: कार्मिकभोजिनः । वणिगाभास्तद्भोजिसंवासिनः । निग्रहाभा दुर्गतिरिति ।
SR No.520577
Book TitleAnusandhan 2018 11 SrNo 75 02
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages338
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy