________________
सप्टेम्बर
२०१८
जगति हमिति तुह जि मम जीवनं
तात ! तूं परमगुरु कम्ममलपावनं । कम्मरु विययरु जोडि करु वीनवउँ देहि मूं अलजया दंसणं अभिनवं ॥२०॥ इअ भुवणभूसण दलिअदूसण सव्वलक्खणमंडणो मद-मानगंजण मोहभंजण वामकामविहंडणो । सुररायरंजण नाण- दंसण - चरणगुणजयनायगो जिणनाह ! भवि भवि तात भव मे बोधिबीजह दायगो ॥ २१ ॥
॥ इति सीमन्धरस्वामिस्तवः ॥छ ।
*
(२) श्रीसीमन्धरस्वामिस्तोत्रम्
केवलनाणसणाहं, विदेहवासंमि संठिअं धीरं । सुर-मणुअनमिअचलणं, सीमंधरसामिअं वंदे ॥१॥ जय सीमंधर सामिअ!, भविअमहाकुमुयबोहणमयंक ! | सुमरामि तं महास!, अहं ठिओ भारहे वासे ॥२॥ सीमंधरदेव ! तुमं, गामागर - पट्टणेसु विहरंतो । धम्मं कहेसि जेसिं, सहलं चिअ जीविअं तेसिं ॥३॥ किं भयवं ! मह कम्मं, समुट्ठिअं तारिसेहिं पावेहिं । जं न हु जाओ जम्मो, तुह पयमूले सयाकालं ॥४॥ चिंतामणिसारिच्छो, अहवा कप्पहुमु व्व सुहफलओ । अप्पुव्वकामधेणू, न हु न हु ताणं पि अहिअयरो ॥५॥ छज्जइ तुह सामित्तं, तिहुअणमज्झमि न उण अन्नस्स । जहा एरिसरिद्धी, न हु दीसइ सेसपुरिसस्स ॥६॥ कइआऽहं सामि ! तुमं, सिंहासणसंठिअं सपरिवारं । धम्मं वागरमाणं, पिच्छिस्सं निअयनयणेहिं ? ॥७॥ पुज्जंतु ते मणोरह, निच्वं जे हिअयसंठिआ मज्झ । पावइ रंको वि फलं, संपत्ते कप्परुक्खंमि ॥८॥
५