________________
सप्टेम्बर - २०१८
१४५
२५. (a) संखेज्जहीणकालेण होइ पज्जत्ततिरियअवहारो।
संखेज्जगुणेण तओ कालेण तिरिक्खअवहारो ।।५२।।
- जीवसमास (अज्ञातकर्तृक), गाथा १५२ सम्पादक- आ. शीलचन्द्रसूरिजी (b) अथोत्तरार्द्धनैतेषामपि मध्यान्निर्धार्य तिर्यग्योषितां प्रमाणमाह - 'संखेज्जगुणेण तओ'
इत्यादि । ततो देवसम्बन्धिनः प्रतरापहारकालात् सङ्ख्यातगुणेन कालेन तिरश्चीनां प्रतरस्याऽपहारो मन्तव्यः । संवदति चेदं महादण्डकेन । यतस्तत्र व्यन्तरादिदेवेभ्योऽधस्तात् सङ्ख्यातभागवृत्तित्वेन तिरश्च्योऽधीताः व्यन्तरादिदेवास्तु ताभ्यः सङ्ख्यातगुणाः पठिता इति । अतो बहुत्वादमी तिरश्चीप्रतरापहारकालात् सङ्ख्यातगुणहीनेनापि कालेन प्रागभिहितनीत्या प्रतरमपहरन्ति । तिरश्च्यस्तु देवेभ्यः सङ्ख्यातगुणहीनत्वात् स्वल्पा इति तदपहारकालात् सङ्ख्यातगुणेन कालेन प्रतरमपहरन्तीति युक्तियुक्तमेवेति ।। -- जीवसमास गाथा १५२ पर मलधारी हेमचन्द्रसूरिजी कृत वृत्ति पृष्ठ १३०
___ सम्पादक - आ. शीलचन्द्रसूरिजी २६. (a) अट्ठ गदीओ समासेण ||७||
सव्वत्थोवा मणुस्सिणीओ ॥८॥ मणुस्सा असंखेज्जगुणा ॥९॥ णेरइया असंखेज्जगुणा ॥१०॥ पचिंदियतिरिक्खजोणिणीओ असंखेज्जगुणा ॥११॥ देवा संखेज्जगुणा ॥१२॥ देवीओ संखेज्जगुणाओ ॥१३॥ सिद्धा अंणतगुणा ॥१४॥ तिरिक्खा अणंतगुणा ॥१५॥
- षट्खण्डागम, द्वितीय क्षुद्रकबन्ध, ग्यारहवा अल्पबहुत्वानुगम सूत्र ७ से १५ (षटखण्डागम २/११/७-१५) पुस्तक ७, पृष्ठ ५२२-५२३
सम्पादक - पं. फूलचन्द्रजी सिद्धान्त शास्त्री (b) "एत्थ गुणागारो तप्पाओग्गसंखेज्जरूवाणि । कुदो? देव-अवहार-कालेण
तेत्तीसरूवगुणिदेव पंचिदियतिरिक्खजोणिणीणमवहारकाले भागे हिदे संखेज्जरूवोवलंभादो' - षट्खण्डागम २/११/१२ पर धवला टीका, पुस्तक ७, पृष्ठ ५२३
सम्पादक - पं. फूलचन्द्रजी सिद्धान्त शास्त्री