SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर - २०१८ १४५ २५. (a) संखेज्जहीणकालेण होइ पज्जत्ततिरियअवहारो। संखेज्जगुणेण तओ कालेण तिरिक्खअवहारो ।।५२।। - जीवसमास (अज्ञातकर्तृक), गाथा १५२ सम्पादक- आ. शीलचन्द्रसूरिजी (b) अथोत्तरार्द्धनैतेषामपि मध्यान्निर्धार्य तिर्यग्योषितां प्रमाणमाह - 'संखेज्जगुणेण तओ' इत्यादि । ततो देवसम्बन्धिनः प्रतरापहारकालात् सङ्ख्यातगुणेन कालेन तिरश्चीनां प्रतरस्याऽपहारो मन्तव्यः । संवदति चेदं महादण्डकेन । यतस्तत्र व्यन्तरादिदेवेभ्योऽधस्तात् सङ्ख्यातभागवृत्तित्वेन तिरश्च्योऽधीताः व्यन्तरादिदेवास्तु ताभ्यः सङ्ख्यातगुणाः पठिता इति । अतो बहुत्वादमी तिरश्चीप्रतरापहारकालात् सङ्ख्यातगुणहीनेनापि कालेन प्रागभिहितनीत्या प्रतरमपहरन्ति । तिरश्च्यस्तु देवेभ्यः सङ्ख्यातगुणहीनत्वात् स्वल्पा इति तदपहारकालात् सङ्ख्यातगुणेन कालेन प्रतरमपहरन्तीति युक्तियुक्तमेवेति ।। -- जीवसमास गाथा १५२ पर मलधारी हेमचन्द्रसूरिजी कृत वृत्ति पृष्ठ १३० ___ सम्पादक - आ. शीलचन्द्रसूरिजी २६. (a) अट्ठ गदीओ समासेण ||७|| सव्वत्थोवा मणुस्सिणीओ ॥८॥ मणुस्सा असंखेज्जगुणा ॥९॥ णेरइया असंखेज्जगुणा ॥१०॥ पचिंदियतिरिक्खजोणिणीओ असंखेज्जगुणा ॥११॥ देवा संखेज्जगुणा ॥१२॥ देवीओ संखेज्जगुणाओ ॥१३॥ सिद्धा अंणतगुणा ॥१४॥ तिरिक्खा अणंतगुणा ॥१५॥ - षट्खण्डागम, द्वितीय क्षुद्रकबन्ध, ग्यारहवा अल्पबहुत्वानुगम सूत्र ७ से १५ (षटखण्डागम २/११/७-१५) पुस्तक ७, पृष्ठ ५२२-५२३ सम्पादक - पं. फूलचन्द्रजी सिद्धान्त शास्त्री (b) "एत्थ गुणागारो तप्पाओग्गसंखेज्जरूवाणि । कुदो? देव-अवहार-कालेण तेत्तीसरूवगुणिदेव पंचिदियतिरिक्खजोणिणीणमवहारकाले भागे हिदे संखेज्जरूवोवलंभादो' - षट्खण्डागम २/११/१२ पर धवला टीका, पुस्तक ७, पृष्ठ ५२३ सम्पादक - पं. फूलचन्द्रजी सिद्धान्त शास्त्री
SR No.520576
Book TitleAnusandhan 2018 11 SrNo 75 01
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages220
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy