________________
जान्युआरी - २०१८
वैरिप्रातस्तवश्रीगजनरपतेः शर्करामत्ति यद्वद् -
ग्रीष्मेऽग्नि ताम्रभूमौ धृतखग इनगो (?) तापितायां - भुंक्ते ॥ ५४. मुञ्ज श्रीरामराजन् जलधिनियमनोपक्रमं दीर्घदर्शिन्
नानाशक्त्याकरोऽसौ त्रिभुवनभयदो राक्षसानामधीशः । यद्दासस्यापि विद्या विभवभवतनुः खादिरं धानिकावद्
ग्रीष्मे० ॥ ५५. भूतलास्थितत्तरीनिवहोर्ध्वं तां सहस्रमुखिकां गगनाग्रे ।
वीक्ष्य खेचरवचोऽजनि गंगा वाहनोपरि तरन्ति समुद्राः ॥ ५६. नोसदृक्षनयनत्रितयोर्ध्वं शंभुमूर्ध्नि बहुधा प्रवहन्ती ।
वीक्ष्य के न जगदुः सुरसिन्धु-वाहनोपरि तरन्ति समुद्राः ॥ ५७. निपुणलोकगणो निगदेदिमां सकलसिन्धुषु मुख्यतया कथम् ।
स्थिति मजी जनदंडिसुतापतेः शिरसि विष्णुपदी न नदी यदि ॥ ५८. सुखमखण्डितमेव मनोमते, कथमुमा न लभेत निरन्तरम् ।
ननु भवे न भवेद्विनिवेशिता, शिरसि० ॥ ५९. अशुचिचर्मसमावृतवर्मणा, नरकपाल विभूषणधारिणः ।
शशभृतः शुचिता कथ मन्यथा, शिरसि० ॥ ६०. ननु तृतीयविलोचनवह्निजं, विततदाहमहो किमु सा सहिः
गिरिसुतापतिरेष भवेत्सदा शिरसि० ॥ ६१. स्फूर्जदाहुमहाग्रहेण सहसा किञ्चिन्निगीर्णत्वतः
शोणांशे परिदृश्य कज्जलनिभां के शुभ्रशेषांशके । शान्ताशो विलसत्यसौ विधिवशात्तेन प्रपूर्णोऽपि सो
ऽकालाकज्जलशोणिमा धवलयत्यर्द्ध नभोमण्डलम् ॥ ६२. गङ्गायाः समवेक्षणे शिवशिरःस्थाया उमाया रुषा
रक्तीभूतसकज्जलेक्षणयुगे वक्त्रामृतांशावभूत् । तस्मादर्धविसारिरश्मिततिना तेनेक्षणे तत्र सा,
काला० ॥ ६३. शम्भोः शक्तिमनुत्तराणि मुमुखा(?) माकर्ण्य सर्वे सुरा,
जाता: कौतुकदर्शनोत्कमनसा स्वेषां महाप्रार्थनात् ।