SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जान्युआरी - २०१८ वैरिप्रातस्तवश्रीगजनरपतेः शर्करामत्ति यद्वद् - ग्रीष्मेऽग्नि ताम्रभूमौ धृतखग इनगो (?) तापितायां - भुंक्ते ॥ ५४. मुञ्ज श्रीरामराजन् जलधिनियमनोपक्रमं दीर्घदर्शिन् नानाशक्त्याकरोऽसौ त्रिभुवनभयदो राक्षसानामधीशः । यद्दासस्यापि विद्या विभवभवतनुः खादिरं धानिकावद् ग्रीष्मे० ॥ ५५. भूतलास्थितत्तरीनिवहोर्ध्वं तां सहस्रमुखिकां गगनाग्रे । वीक्ष्य खेचरवचोऽजनि गंगा वाहनोपरि तरन्ति समुद्राः ॥ ५६. नोसदृक्षनयनत्रितयोर्ध्वं शंभुमूर्ध्नि बहुधा प्रवहन्ती । वीक्ष्य के न जगदुः सुरसिन्धु-वाहनोपरि तरन्ति समुद्राः ॥ ५७. निपुणलोकगणो निगदेदिमां सकलसिन्धुषु मुख्यतया कथम् । स्थिति मजी जनदंडिसुतापतेः शिरसि विष्णुपदी न नदी यदि ॥ ५८. सुखमखण्डितमेव मनोमते, कथमुमा न लभेत निरन्तरम् । ननु भवे न भवेद्विनिवेशिता, शिरसि० ॥ ५९. अशुचिचर्मसमावृतवर्मणा, नरकपाल विभूषणधारिणः । शशभृतः शुचिता कथ मन्यथा, शिरसि० ॥ ६०. ननु तृतीयविलोचनवह्निजं, विततदाहमहो किमु सा सहिः गिरिसुतापतिरेष भवेत्सदा शिरसि० ॥ ६१. स्फूर्जदाहुमहाग्रहेण सहसा किञ्चिन्निगीर्णत्वतः शोणांशे परिदृश्य कज्जलनिभां के शुभ्रशेषांशके । शान्ताशो विलसत्यसौ विधिवशात्तेन प्रपूर्णोऽपि सो ऽकालाकज्जलशोणिमा धवलयत्यर्द्ध नभोमण्डलम् ॥ ६२. गङ्गायाः समवेक्षणे शिवशिरःस्थाया उमाया रुषा रक्तीभूतसकज्जलेक्षणयुगे वक्त्रामृतांशावभूत् । तस्मादर्धविसारिरश्मिततिना तेनेक्षणे तत्र सा, काला० ॥ ६३. शम्भोः शक्तिमनुत्तराणि मुमुखा(?) माकर्ण्य सर्वे सुरा, जाता: कौतुकदर्शनोत्कमनसा स्वेषां महाप्रार्थनात् ।
SR No.520575
Book TitleAnusandhan 2018 04 SrNo 74
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2018
Total Pages86
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy