________________
सप्टेम्बर - २०१७
प्रतिष्ठा कारितम् । ४. संवत् १४२१ वर्षे उपकेशगच्छीय आचार्य श्रीकक्कसूरिपट्टालंकार
श्रीदेवगुप्तसूरिणा उपदेशेन. ५. संवत् १४८१ वैशाख सुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरिणां पट्टे
श्रीगच्छाधीश्वरजयकीर्तिसूरीश्वर... संवत् १४८२ खडतरगच्छ भट्टारक जिनराजसूरिपट्टे जिनवर्धनसूरि शा. ईश्वर सुत शा. अनन्थराज श्रेय... संवत् १४८१ वैशाख सुदि ३ बृहत्तपापक्षे भट्टारक श्रीरत्नाकरसूरिणामनुक्रमेण श्रीअभंग(?)सिंहसूरिणां पट्टे श्रीजयतिलकसूरीश्वर पट्टावन (?)भट्टारक श्रीरत्नसिंहसूरिणां उपदेशेन... सं. १४४६ वर्षे वैशाख वदि ११ बुधे ब्रह्माणीयगच्छे भट्टारक श्रीसोभद्र(?)सूरि पण्डितभद्रेश्वरसूरिपट्टे श्रीविजयसेनसूरिपट्टे श्रीरत्नाकरसूरिपट्टे हेमतिलकसूरि उपदेशेन... येषां प्रयत्नेन करापितम् । चतुष्किका (चौकीयारा) संवत् १४८३ वर्षे भादरवा वदी ७ गुरुदिने श्रीकृष्णर्षिगच्छे तपापक्षे श्रीपुण्यप्रभसूरि गच्छनायक श्रीजयसिंहसूरि उपदेशेन कलवग्रा[म] वास्तव्य गांधिगोत्रे ऊकेशवंशे शा. ढालू पुत्र शा. लोहग पुत्र शा. आमीज पांचाई (?) पुत्र शा. अजेसी बांधठ(व) सं. आसु श्रीजीराउलाभुवने चतुष्किका
शिखरं करापितं. शुभं भवतु. १०. (स्थान ?)
संवत् १४८३ वर्षे भादरवा वदि ७ गुरु श्रीमल्लधारिगच्छे श्रीमतिसागरसूरि पट्टे श्रीविद्यासागरसूरि उपदेशे कलवग्रा[म] वास्तव्य गां. गोत्रे शा. दलह पुत्र शा. पोमा करावितम्. चतुष्किका (चोकीयारा) सं. १४८३ वर्षे भादरवा वदि ७ गुरुदिने श्रीधर्मघोषगच्छे श्रीमलयचंद्रसूरिपट्टे श्रीविजयचंद्रसूरि नाहरगोत्रे उपकेशवंशे शा. आल्हा पुत्र साल्हा भार्या
११.