________________
श्रीबालचन्द्रसूरि-विरचिता श्रीवस्तुपालप्रशस्तिः
अपूर्वभवा(णि)तिर्जेनः, सपूर्वभणितिः श्रिये । अनङ्गहारी वो भूया-दङ्गहारी जिनेश्वरः ॥१॥ स्थितमिह बहिरन्तर्जाग्रति ज्ञानदीपा-चिषि तम इव यस्य स्कन्धयोः कुन्तलाली। प्रविलसति मुदे वः सोऽस्तु देवः शिवश्री-रतिसदनसनाभिर्नाभिसूनुजिनेशः ।।२।। त्रिभुवनवनलक्ष्मीशेखरः कल्पशाखी, स भवतु भवभाजां भूतये नेमिनाथः । हरिरपि हरिहेलां यस्य दोर्दण्डशाखा-मधिमधुपविनीलो लम्बमानस्ततान ॥३॥ कुवलयदलदामश्यामधामा स वामा-सुत इह महतीं वः सम्पदं सन्तनोतु । शिरसि लसति यस्य व्योमकालं विशालं, फणिपतिफणजालं रत्ननक्षत्रमालम् ॥४॥ नालीकप्रतिबोधबन्धुरतरः सच्चक्रनिःशोकता
___ लङ्कर्मीणमहोदयः किमपरं दोषाभिघाते कृती । कुर्यान् मे दुरितान्धकारनिकरप्रध्वंसनायाऽऽगत
स्तारामार्गमनर्गलद्युतिरिनः श्रीवीरनामा जिनः ॥५॥ नम्राखण्डलमौलिमण्डलगलन्मन्दारमालारजः
पुजैः पिञ्जरिताहूयः स्मरशरव्रातच्छिदाकोविदाः । धर्मारामपयोमुचः सुचरितस्रोतस्विनीसिन्धवः,
साधूनामपरेऽपि तीर्थपतयः पुष्णन्तु लक्ष्मीममी ॥६॥ ते वः पान्तु भवाब्धितो गणभृतः श्रीपुण्डरीकादयो,
- यैरादाय घनं घनैरिव पयस्तीर्थेशनीरेशितुः । प्रोद्यद्बुद्धितडिद्गुणैः प्रवचनं विस्तारिभिः सर्वतः,
__पीते यत्र भवन्ति कौतुकमहो! मुक्तास्तदेते जनाः ॥७॥ जलदमिव नदन्तं बालचन्द्राभदन्तं, गजपतिमधिरूढः प्रौढपाशाङ्कुशादि । दधदवतु जगन्ति ग्रामणीगुह्यकाना-मयमरिबलजृम्भापक्षमर्दी कपर्दी ॥८॥ विश्वम्भराभारधुरन्धरं नरं, विधातुमन्तर्वि ..................... ।
................... ॥९॥