SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ जून - २०१७ नेतः! श्रियां परपदाश्रय! भवान्मे: श्रीवीत! रागशमितान्तिनिवारकाख्य! ॥ व्याख्या - हे रपर!, रात् पर:- अग्रेसर ‘यरलवे'ति मातृकापाठोच्चारानुक्रमतः, ततो रपरो लकारस्तस्याऽऽम० । हे ल०!, हे वित!, विशेषेण 'त' इति वर्णो यस्मिन् स वितस्तस्य सं० । 'तले'ति जातम् । हे अीवीत!, ररहित'श्री'इति वर्णस्तं प्राप्त!, 'र'विना श्री शीः स्यात् । हे शीतलजिन! सिद्धम् । मेअग्रे अश्री(?), "एदोत: पदान्तेऽस्य लुक्" अनेन सूत्रेण लोपः, "र: पदा०" अनेन रविसर्गः । हे देवेन्द्रसे!, देवेन्द्रस्य सा- लक्ष्मी ईप्रत्यक्षस्वरूपज्ञानदृग्गोचरत्वात् तत्पूज्यत्वाद् यस्य स देवेन्द्रसे आम०, अव्यय० । विपाप । युगे- कृतादौ आदिना- परतीथिदेवेनाऽथ विश्वारि० अजित- न निराकृत! । हे नेतः! । हे श्रियां परपदाश्रय!, हे रागशमितान्तिनिवारकाख्य!, रागस्य शमो विद्यते येषां, इन् प्र०, ते नीरागा यतयस्तेषां तान्तिनिवारका आख्या यस्य स रा०, तस्याऽऽमं० । भ...
SR No.520573
Book TitleAnusandhan 2017 07 SrNo 72
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2017
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy