________________
९६
अनुसन्धान-७१
यशःकुसुमपरिमलाभिरामाकृतपञ्चमारकवनान्तरान् अस्तोकलोकराजीवराजीव बान्धवबन्धुरान् प्रबलतरकुमतततिप्रततिविततिपरासनसिन्धुरान् श्रेयः श्रेयोमहीरुह वितानधाराधरान् हारानिव सकलगुणवारधारान् रत्नाकरानिव नानाजिनागमछन्दो ऽलङ्कारप्रमाण-नाटकप्रकरपयोधरानपि कमलाश्रयानपि अलब्धमध्यभागानपि नदीनान् निजशेमुषीप्राग्भारगरिष्टसभाविशिष्टदर्पिष्टवादीन्द्रवृन्ददन्तावलबलदलन हरिणाधीश्वरान् दर्पाधिककुसुमचापाहिभरपक्षीश्वरान् विद्वज्जनजलधिसमुल्लासनकुमुद बान्धवकरप्रका(?भा?)नुकारान् सिद्धापगासलिलविमलचन्द्रचन्द्रचन्द्रकरनिकरवारिधिकल्लोलशङ्खकुलहरहिमकासशंकाशयशः-प्रसरधवलीकृतसर्वदिगन्तरान् साधुजनमानसमानसमरालावतारान् रमणीजनानिव नानालङ्कारधरानपि नानाश्लेष कलाकोविदानपि न कामसङ्गान् कनकाद्रीनिव कल्याणमयानपि लोकमध्य स्थानपि विबुधवातसेविनानपि सन्नन्दनाम(न)पि न कूटसंसर्गधारान् स्वीयकुलन भोनभोमणीन् सकलपञ्चजनमनोमतप्रापणचिन्तामणीन् निव(बि)डतमतमःस्तोम तरणीन् शमदमयमनियमधैर्योदार्यचातुर्यकारुण्यदाक्षिण्यादिसारवस्तुजातविपणीन् विनम्रकम्रकविजननराधिपश्रेणीन् निर्वाणपुरवरनिःश्रेणीन् रसालरसालद्राख्या(क्षा)रसखण्डवर्षोपलशर्कराप्रकरमधुरसुधाप्रवाहसोदरवाग्भरमी(?प्री?)णितभविक जनप्रकरान् हिमकरकरनिकरनिकुमल(?)(निभकुमत?)भञ्जनसुजनपञ्चकुर?ज?)नकुमुदवनविकाशनदक्षानपि स्वस्तीतस्था(?)ज्ञान-तम:ध्वान्तप्रकरनिकांकरण(निराकरण?). सज्जानपि विबुधजनमानसजलधिसनंकरानपि (?) जगज्जीवहितान् न कलङ्कोपेतान् अपारसंसारपारावार[पार]प्रापणपोतान् अनल्पसङ्कल्पकल्पद्रुमकल्पान् निरा कृतकुवादिकुविकल्पजल्पान् षट्त्रिंशद्गुणगणालङ्कृतशरीरान् धीरिमाधःकृतमेरुमहीधरान् अनवद्यपद्यगद्यहृद्यविद्याविलासरसरसिकीकृतसूरिनिकरान् प्रबलतममिथ्यात्वसन्तमसनिरासदिनकरान् विगतकषायविषयदरान् श्रीजिनमतमहीरुहप्रकरजलधरान् प्रणतनरनिकरान् रूपशोभाजितपुरन्दरान् विमलविनयगुणगणधरान् चरणश्रीवसन् सकलजन्तुजातत्राता(तृ)न् निराकृतकुगतिपातान् दुःकृतनिराकृता(ति)सुकृतभरान् श्रीजिनशासनपालनपरान् मदनमानहरान् परमतवादिकेसर(रि). किशोरान् निःशेषसंशयभरनिशाकरकरकवलनस्वर्भानून् विततमिथ्यात्वनिकर तिमिरवितिमिरकरणभानून् परमधर्मदेशनामृतरसनिःस्यन्दमहोदधीन् कुसुमकोदण्डचण्ड