SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ९६ अनुसन्धान-७१ यशःकुसुमपरिमलाभिरामाकृतपञ्चमारकवनान्तरान् अस्तोकलोकराजीवराजीव बान्धवबन्धुरान् प्रबलतरकुमतततिप्रततिविततिपरासनसिन्धुरान् श्रेयः श्रेयोमहीरुह वितानधाराधरान् हारानिव सकलगुणवारधारान् रत्नाकरानिव नानाजिनागमछन्दो ऽलङ्कारप्रमाण-नाटकप्रकरपयोधरानपि कमलाश्रयानपि अलब्धमध्यभागानपि नदीनान् निजशेमुषीप्राग्भारगरिष्टसभाविशिष्टदर्पिष्टवादीन्द्रवृन्ददन्तावलबलदलन हरिणाधीश्वरान् दर्पाधिककुसुमचापाहिभरपक्षीश्वरान् विद्वज्जनजलधिसमुल्लासनकुमुद बान्धवकरप्रका(?भा?)नुकारान् सिद्धापगासलिलविमलचन्द्रचन्द्रचन्द्रकरनिकरवारिधिकल्लोलशङ्खकुलहरहिमकासशंकाशयशः-प्रसरधवलीकृतसर्वदिगन्तरान् साधुजनमानसमानसमरालावतारान् रमणीजनानिव नानालङ्कारधरानपि नानाश्लेष कलाकोविदानपि न कामसङ्गान् कनकाद्रीनिव कल्याणमयानपि लोकमध्य स्थानपि विबुधवातसेविनानपि सन्नन्दनाम(न)पि न कूटसंसर्गधारान् स्वीयकुलन भोनभोमणीन् सकलपञ्चजनमनोमतप्रापणचिन्तामणीन् निव(बि)डतमतमःस्तोम तरणीन् शमदमयमनियमधैर्योदार्यचातुर्यकारुण्यदाक्षिण्यादिसारवस्तुजातविपणीन् विनम्रकम्रकविजननराधिपश्रेणीन् निर्वाणपुरवरनिःश्रेणीन् रसालरसालद्राख्या(क्षा)रसखण्डवर्षोपलशर्कराप्रकरमधुरसुधाप्रवाहसोदरवाग्भरमी(?प्री?)णितभविक जनप्रकरान् हिमकरकरनिकरनिकुमल(?)(निभकुमत?)भञ्जनसुजनपञ्चकुर?ज?)नकुमुदवनविकाशनदक्षानपि स्वस्तीतस्था(?)ज्ञान-तम:ध्वान्तप्रकरनिकांकरण(निराकरण?). सज्जानपि विबुधजनमानसजलधिसनंकरानपि (?) जगज्जीवहितान् न कलङ्कोपेतान् अपारसंसारपारावार[पार]प्रापणपोतान् अनल्पसङ्कल्पकल्पद्रुमकल्पान् निरा कृतकुवादिकुविकल्पजल्पान् षट्त्रिंशद्गुणगणालङ्कृतशरीरान् धीरिमाधःकृतमेरुमहीधरान् अनवद्यपद्यगद्यहृद्यविद्याविलासरसरसिकीकृतसूरिनिकरान् प्रबलतममिथ्यात्वसन्तमसनिरासदिनकरान् विगतकषायविषयदरान् श्रीजिनमतमहीरुहप्रकरजलधरान् प्रणतनरनिकरान् रूपशोभाजितपुरन्दरान् विमलविनयगुणगणधरान् चरणश्रीवसन् सकलजन्तुजातत्राता(तृ)न् निराकृतकुगतिपातान् दुःकृतनिराकृता(ति)सुकृतभरान् श्रीजिनशासनपालनपरान् मदनमानहरान् परमतवादिकेसर(रि). किशोरान् निःशेषसंशयभरनिशाकरकरकवलनस्वर्भानून् विततमिथ्यात्वनिकर तिमिरवितिमिरकरणभानून् परमधर्मदेशनामृतरसनिःस्यन्दमहोदधीन् कुसुमकोदण्डचण्ड
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy