SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ९४ अनुसन्धान-७१ केटलीक लेखपद्धतिओ - सं. विजयशीलचन्द्रसूरि अहीं त्रण नाना पत्रो आपेल छे, तेमां १ महासती एटले के साध्वीजी महाराजने लखवाना पत्रनो नमूनो छे, १ श्राविका उपर साध्वीजीए लखवाना पत्रनो नमूनो छे, अने त्रीजामां आचार्य के गच्छपति वगेरे उपर लखवाना पत्रमा कोने माटे केवां केवां विशेषणो/वर्णनो लखाय तेना नमूना आपवामां आव्या छे. त्रणे पत्रो संस्कृतमां प्रगल्भ शैलीए लखाया छे, वाचकोने चमत्कृति पमाडे तेवा छे, तेथी अत्रे आप्या छे. प्रथम बे पत्रो एक पत्रमा छे, ते पत्र पाटण-सागरगच्छना ज्ञानभण्डारमा डा. १९७ नं. ८०१३ पर नोंधायेल छे, तेनी जेरोक्स परथी उतारेल छे. तथा त्रीजो पत्र एक प्रकीर्ण पत्रमांथी उतारेल छे. ॥ महासतीलेखपद्धतिः ॥ निजशिष्यणीजनमनःकमनीयवनीसंसेवनसुधाऽऽसारधाराधरधोरणीकादम्बिनीनां, शारदसितकरकरनिकरव्यतिकरविस्तारिहारियशोभरभृतविष्टपोदरीणां, त्रिजगतीजीवयोनिनिःकारणकारुण्यवरेण्यसोदरीणां, सकलगणिनीमण्डलीमण्डलपुरन्दरसुन्दरीणां, गङ्गाजलपुष्करावर्तजलधरधाराधोरणीनिर्मलशीलालङ्कारधारिणीनां, जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षादिविचारिणीनां, शृङ्गारवीरकरुणा(ण)हास्याद्भुतभयानकरौद्रबीभत्सशान्तादिरसनवरसविशेषनवमरसमयव्याख्यावनीवनपल्लवनव्यपीयूषसारिणीनां, राजीमतीद्रौपदीमन्दोदरीसुरसुन्दरीसुन्दरीसुन्दराचारविचारकारिणीनां, अपारसंसारासारपारावारपारतारिणीनां, पापतापसन्तापव्यापारनिवारिणीनां, सुश्राविका-जनमनोवनीनां, गुणगणमणिखनीनां, अमुकगणिनीनां, सस्नेहं सोत्कण्ठं सप्रणयं सबहुमानं सविनयं विज्ञपयति । यथा कार्यं चेत्यादि । इति महासतीलेखपद्धतिः ॥
SR No.520572
Book TitleAnusandhan 2016 12 SrNo 71
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages316
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy