SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३८ यः पुण्डरीकवरनामवरोम्बुराशिर्यः पुण्डरीकवरनामधरोऽन्तरीपः । तौ पुण्डरीकजनियानकुलाद्रिमान - श्रीपुण्डरीकनयनयि यशोऽस्पृशत् ते ॥२१॥ (६८) पुण्डरीकजनि: जिनसहस्रनामस्तवे प्रतिपादितत्वात् । ब्रह्म । (६९) पुण्डरीकनयनो जिन:, पशिदोः सितपुण्डरीकलुप्करणाद् दूरितपुण्डरीक किम् । विषयार्थिषु पुण्डरीकराट्, पुकिनाऽऽख्यायिस पुण्डरिकमुट् ॥२२॥ स्वसन्ततिस्मारितपुण्डरीक पितामहं पाण्डुरपुण्डरीक । विव्यञ्जनं नौमितपुण्डरीकविपर्ययात् त्वं सनृ(तृ) पुण्डरीक ॥२३॥ ७० ७१ अ-बिन्दु-उं पावितपुण्डरीक !, पद्भ्यां पसेऽरोचकपुण्डरीक ! | अपुण्ड - दे दर्शितपुण्डरीक परे तवाप्तेरनुं पुण्डरीक ! ॥२४॥ अनुसन्धान- ‍ ७३ ७४ यानात्मजं निर्मितपुण्डरीक ! । -७० (७०) पावितपुरीक ! । (७१) प-स्थाने से कृते सति अरोचक: सुश्र (?) यस्य सः । ( ७२ ) परवादिनि । दरीकः मयवाचको भवति । दम्भोरुदैत्यद्रुतिपुण्डरीक अत्र्यक्षरं साक्षरपुण्डरीक ! संस्तौमि दुस्तामसपुण्डरीक ! ॥ २५ ॥
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy