________________
३८
यः पुण्डरीकवरनामवरोम्बुराशिर्यः पुण्डरीकवरनामधरोऽन्तरीपः । तौ पुण्डरीकजनियानकुलाद्रिमान - श्रीपुण्डरीकनयनयि यशोऽस्पृशत् ते ॥२१॥
(६८) पुण्डरीकजनि: जिनसहस्रनामस्तवे प्रतिपादितत्वात् ।
ब्रह्म । (६९) पुण्डरीकनयनो जिन:,
पशिदोः सितपुण्डरीकलुप्करणाद् दूरितपुण्डरीक किम् । विषयार्थिषु पुण्डरीकराट्, पुकिनाऽऽख्यायिस पुण्डरिकमुट् ॥२२॥
स्वसन्ततिस्मारितपुण्डरीक
पितामहं पाण्डुरपुण्डरीक । विव्यञ्जनं नौमितपुण्डरीकविपर्ययात् त्वं सनृ(तृ) पुण्डरीक ॥२३॥
७०
७१
अ-बिन्दु-उं पावितपुण्डरीक !, पद्भ्यां पसेऽरोचकपुण्डरीक ! | अपुण्ड - दे दर्शितपुण्डरीक
परे तवाप्तेरनुं पुण्डरीक ! ॥२४॥
अनुसन्धान-
७३
७४
यानात्मजं निर्मितपुण्डरीक ! ।
-७०
(७०) पावितपुरीक ! । (७१) प-स्थाने से कृते सति अरोचक: सुश्र (?) यस्य सः । ( ७२ ) परवादिनि । दरीकः मयवाचको भवति ।
दम्भोरुदैत्यद्रुतिपुण्डरीक
अत्र्यक्षरं साक्षरपुण्डरीक ! संस्तौमि दुस्तामसपुण्डरीक ! ॥ २५ ॥