SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ जुलाई-२०१६ १५ श्रीवस्तुपालादिप्रशस्तिसंग्रहः (त्रुटित: अपूर्णश्च) __- सं. गणि सुयशचन्द्रविजय-मुनि सुजसचन्द्रविजय सचिवो रचयामास, वस्तुपालः सविस्तरम् ॥२॥ युग्मम् एतयोर्मूर्तियुगली-मयमारासनाश्मना । चक्रे श्रीसोमनाथस्य, रङ्गमण्डपखत्तके ॥३॥ स्वस्वामिसुकृताय श्री-सोमनाथमहेश(शि)तुः । माणिक्यखचितां मुण्ड-मालामयमकारयत् ॥४॥ स्नात्रकुण्डी विभोस्तत्र, कलधौतविभासिताम् । शीर्णां समुद्दधाराऽसौ, चन्द्रमूर्तिमिवाऽर्यमा ॥५॥ द्विस(श)त्या सचतुःषष्ट्या, स्वर्णगद्याणकैरसौ । तत्रोमाभरणं सौख्य-लता-पुण्यकृतेऽकृत ॥६॥ सोमनाथपुरतो निजकीर्त्याः, क्रीडपर्वतनिभं करियुग्मम् । तुङ्गमश्ममयमत्र वितेने, तेजपालसचिवस्तु सुवस्तु ॥७॥ सोमनाथविभोलिङ्ग-मन्दरं परितोऽमुना । चतुःकाष्टी विधायाऽत्र, विधाताऽपि व्यजीयत ॥८॥ तत्र चन्द्रप्रभस्वामि-सदनस्याऽन्तिकेऽमुना । चतुर्विंशतितीर्थेश-प्रासादोऽष्टापदः कृतः ॥९॥ पौषधशालामौषधि-पतिमूर्तिमिवोज्ज्वलां सुधासारैः । जनतापापहरामिय-मकृत कृती तत्र नभसीव ॥१०॥ अष्टापदस्य पौषध-शालाया अपि च तत्र सचिवोऽयम् । आयार्थमट्टमालां, गृहमालां च व्यधापयत् ॥११॥ ॥ इति देवकपत्तनीयाधिकारश्चतुर्थः ॥ १. चोकर्छ ।
SR No.520571
Book TitleAnusandhan 2016 09 SrNo 70
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages170
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy