SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ मार्च - २०१६ १७९ हवे आपणे, सम्पादक भगवन्तोओ आ विधानो जे पद्योने आधारे कर्यां छे ते प्रशस्तिगत पद्यो जोइओ : "तत्पादपद्मद्वयचञ्चरीकः, शिष्यस्तदीयोऽजनि सिद्धसूरिः । तस्माद् बभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु देवगुप्तः ।।५।। यं वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनस्य मध्ये ॥६॥ तद्वचनेनाऽऽरब्धा, तस्याऽन्तेवासिना विवृतिरेषा । तत्रैवाऽऽचार्यपदं, विशदं पालयति सन्नीत्या ॥७॥ लोकान्तरिते तस्मि-स्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसूरिनाम्ना, भणितेन समर्थिता चेति ॥८॥ उपाध्यायो यशोदेवो, धनदेवाद्यनामकः । ज़डोऽपि धायतश्चक्रे, वृत्तिमेनां सविस्तराम् ॥९॥" आ पद्योनो शब्दशः अनुवाद आम थई शके : "तेमना (-श्रीकक्कसूरिजीना) पट्टधर थया श्रीसिद्धसूरि. तेमनाथी उज्ज्वलशीलथी विभूषित अने गुप्तिओथी गुप्त एवा श्रीदेवगुप्तसूरि थया... ५ “जेमने असीम गुणोना भण्डार जोईने श्रीसिद्धसूरिओ पोतानी पाटे स्थापित करवा माटे, उपाध्यायपद आपीने लोकोमा प्रसिद्ध कर्या... ६ "तेमनी आज्ञाथी तेमना शिष्ये, तेओ आचार्यपद धारण करता हता ते वखते, आ वृत्तिनी रचनानो प्रारम्भ को... ७ “अने तेमना काळधर्म बाद, तेमना शिष्य अने पोताना गुरुभाई श्रीसिद्धसूरिजीना कहेवाथी आ वृत्ति पूर्ण करी... ८ "धनदेव, जेमर्नु पूर्वावस्था नाम हतुं अवा उपाध्याय यशोदेवे जड होवा छतां पण धृष्टता करीने आ सविस्तर वृत्तिनी रचना करी छे... ९" ___ हवे, आ पद्योमां नीचेनी बाबतो ध्यानपात्र जणाय छ : १. पद्य ७ अने ८मां 'तद्' सर्वनाम एकधारुं, वच्चे अन्य कोई विशेषनाम वगर, चाल्युं आवे छे. माटे 'तद्'नां वपरायेला बधां ज रूपाख्यान कोई एक ज व्यक्तिने सूचवे छे अम मानवामां हरकरा नथी.
SR No.520570
Book TitleAnusandhan 2016 05 SrNo 69
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2016
Total Pages198
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy