SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ८४ अनुसन्धान-६८ ११९ १३६ / ६ १७५ ४१ O स्वस्तिश्रीमदमन्दनन्दकनमन्नाकीन्द्रचूडामणि० स्वस्तिश्रीमदमन्दमोदविनमद्देवेन्द्रमौलिस्फुरन् स्वस्तिश्रीमद्धर्मफलाद्भुविजये जम्बूद्वीपे राजतो स्वस्तिश्रीमद्भुवनदिनकृद्वीरतीर्थाभिनेतुः स्वस्तिश्रीमद्यदीयक्रमकमलनमन्नाकिकोटीरकोटि० स्वस्तिश्रीमधुपाङ्गनामुखरितं यत्पादपाथोरुहम् स्वस्तिश्रीमन्तमर्हन्तमनन्तातिशयनिलय० स्वस्तिश्रीमन्तमाप्तं परमसमरसीभावमासाद्य सद्यो स्वस्तिश्रीमरुदेवीयं प्रासूत प्रथमं जिनम् स्वस्तिश्रीमानजस्रं तिमिरविदलनाद् वासवा० स्वस्तिश्रीमान् गुरुरपि कविः प्रेमपात्रं प्रकामम् स्वस्तिश्रीमुद्यदुद्यधुसदधिपनमन्मौलिमौलिस्थरत्नः स्वस्तिश्रीरङ्गभूमिर्भवभयतिमिरध्वंसहंसप्रकाशः स्वस्तिश्रीरतमोऽभयोऽमितकलो चण्डस्त्रिलोकीप्रभुः स्वस्तिश्रीरभवद् मरालदयिता नव्या पदाम्भोरुहे स्वस्तिश्रीरमण: करोतु कुशलं श्रीमारुदेवाभिधः स्वस्तिश्रीरमणी मणिदिनमणिः श्यामा मणिमण्डले स्वस्तिश्रीर्जिनपाणिपद्मयुगलं भेजे प्रवालप्रभम् स्वस्तिश्रीर्भजति स्म यस्य वदनाम्भोजन्म विश्वे० स्वस्तिश्रीर्भजते भवार्णवभयं हर्तुं क्षमाधीश्वरम् स्वस्तिश्रीर्यत्पदाम्भोजं भेजे भृङ्गीव सादरम् स्वस्तिश्रीर्यत्पदाम्भोजे सदावासमुपेयुषी स्वस्तिश्रीव्रततीव पादपवरं गौरीव भूतेश्वरम् स्वस्तिश्रीलहरीलसद्द्युतिरहो सौभाग्यभाग्यैकभूः स्वस्तिश्रीवनिताकटाक्षलहरीसञ्चारिसच्छङ्खपु० स्वस्तिश्रीवरनाभिनन्दनजिनम् स्वस्तिश्रीवरवर्णनी प्रियतमं विश्वत्रयैकाधिपम् स्वस्तिश्रीवरशङ्करादि विधियुक् श्रेयस्करं भास्करम् स्वस्तिश्रीविलसन्महामणिकलधौतकलितपादपीठ० स्वस्तिश्रीविश्वसेनान्वयसलिलरुहोद्योतने स्वस्तिश्रीवृषभं जिनेन्द्रवदनं त्रैलोक्यरत्नर्षभम् V M M १७० २० १६७ १४६
SR No.520569
Book TitleAnusandhan 2015 12 SrNo 68
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages147
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy