________________
डिसेम्बर - २०१५
४०
१०८
9
स्वस्तिश्रीव्रततिस्थिरस्थितिकृतिस्कन्धप्रबन्धोद्धरः स्वस्तिश्रीशं देवाधीशं स्वस्तिश्रीकं स्तोष्येऽस्तेयम् स्वस्तिश्रीशर्मधामा त्रिभुवनविजयी दुष्टकर्मारिवर्मा स्वस्तिश्रीशिवसुखकरण हरण अशिवदुःख दूर स्वस्तिश्रीशैज्रेजधणी ऋषभ वडो महाराज स्वस्तिश्रीश्रेयसाप्त्यै प्रवरहिमभरक्षीरधिक्षीरहीर० स्वस्तिश्रीसङ्ग्रङ्गत्परिणतिजनिताभङ्गरङ्गप्रसङ्गात् स्वस्तिश्रीसदनं जिनेशवदनं स्तौम्यन्वहं सुन्दरम् स्वस्तिश्रीसदनं निरस्तमदनं कल्याणसम्पादनम् स्वस्तिश्रीसदनं प्रकामदलनं संसारविध्वंसनम् स्वस्तिश्रीसदनं भजानि सुभगं श्रीविश्वसेनाङ्गजम् स्वस्तिश्रीसदनं वृषौघवदनं श्रीनाभिभूपाङ्गजम् स्वस्तिश्रीसमुरीकृतोद्यतिसुता... स्वस्तिश्रीसिद्धसिद्धान्ततत्त्वबोधविधायिने स्वस्तिश्रीसुंदरसुगुण सकलकलाभण्डार। स्वस्तिश्रीसुकनी स्वयंवरवरा चञ्चत्कलाशालिनी स्वस्तिश्रीसुखसञ्चयं रचयति स्फारीभवत्संवरो स्वस्तिश्रीसुभगोऽपि गोपललनालीलारसे सारसे स्वस्तिश्रीस्थितिभूतिविच्युतिमयं विश्वं हि विश्वं ध्रुवम् स्वस्तिसासारमसारसंसाराकूपारपारप्राप्तमाप्तो० स्वस्तीन्दिरागिरां देव्यौ यत्र द्वे अपि तिष्ठतः
१२३ १६६
११४
१७८
५२
१७३
* निशानीवाळां आदिपद मङ्गलश्लोक पछीनां छे.
अनुपलब्ध आदिपदवाळा पत्रो १२, २७, ५४, ६२-६५, ६९, ७४, ७६-७८, ८४, ८९, १०९, ११८, १२०, १३८, १५४, १५५, १६२ क्रमाङ्कना पत्रो