SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ डिसेम्बर - २०१५ १२७ १७९ १०५ १४८ ३५ १४२ २५ १२५ १७२ स्वस्तिश्री अणहिल्लपुरे महाशुभ स्थान पवित्त स्वस्तिश्री ऋषभजिन नाभिनरेन्द्र मल्हार स्वस्तिश्री गुणयुत सदा जगपति जिनवरदेव स्वस्तिश्री जिन पय नमी श्रीपुर नगर सुथान स्वस्तिश्री प्रणमुं सदा रे पास जिणेसर पाय स्वस्तिश्री सुखसंपदा दायक देव दयाल स्वस्तिश्री: कमनीयमंहिकमलं कल्याणकारस्करो० स्वस्तिश्रीः किलिकिञ्चिताद्भुतसुखान्यास्वादितुम् स्वस्तिश्रीः क्रमपङ्कजं क्रतुभुजां राजिभिरभ्यर्चितम् स्वस्तिश्रीः पदपङ्कजामलयुगं भेजे यदीयं मुदा स्वस्तिश्री: प्रसभं सभासु भगवत्पादाग्रजाग्रन्नखान् स्वस्तिश्री: शान्तितीर्थेशं द्वितीयेन्दुमिवोदितम् स्वस्तिश्रीः श्रयणीयमंहिकमलं श्रान्तेव यस्याऽऽश्रयत् स्वस्तिश्रीः श्रयति स्म यं जिनपतिं त्रैलोक्यलोका० स्वस्तिश्रीकरसम्भवं जिनपतिं श्रीसम्भवं सम्मुदा स्वस्तिश्रीकरिणी यदीयविलसत्पादद्वयी सोमजा स्वस्तिश्रीगौडिपार्श्वः शतमखप्रणतस्त्यक्तमोहा० स्वस्तिश्रीचारुलोचनालोचना चारुचेतश्चाञ्चल्य० स्वस्तिश्रीजयकारकं जिनवरं कैवल्यलीलाश्रितम्। स्वस्तिश्रीजिनमानम्य पञ्चकल्याणनायकम् स्वस्तिश्रीणां निधिरनवधिस्थामधामाभिराम: स्वस्तिश्रीणां भवनमवनीकान्तपङ्क्तिप्रणम्यम् स्वस्तिश्रीणां हेतवे सेतवेऽहं संसाराब्धेर्लब्धि० स्वस्तिश्रीपतगेश्वरध्वजवधूर्यस्य क्रमाम्भोरुहम् स्वस्तिश्रीपार्श्वनाथस्य पदपद्मनखांशवः स्वस्तिश्रीभरभाजनं सुनयनं निःशेषलोकावनम् स्वस्तिश्रीभवनं मनोज्ञभवनं त्रैलोक्यलोकावनम् स्वस्तिश्रीभवनं मनोज्ञवचनं त्रैलोक्यलोकावनम् स्वस्तिश्रीभवनं मनोज्ञवचनं त्रैलोक्यलोकावनम् स्वस्तिश्रीभृगुकच्छमच्छनगरं नित्यं पुनानं जिनम् स्वस्तिश्रीमतिमातनोतु जगतां गाङ्गेयगेयच्छवि: ११० १४७ १३५ ३७ १४४ ७३ १२६ १५८ १५९ WW०
SR No.520569
Book TitleAnusandhan 2015 12 SrNo 68
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages147
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy