________________
जून - २०१५
अनुसन्धान-६७
पं. श्रीदेवधर्मगणिकृतं संस्कृतप्राकृतभाषानिबद्धं श्रीवृषभजिनस्तवनम्
- सं. अमृत पटेल
यः संस्कृतप्राकृतभाषया स्तवं, शत्रुञ्जयश्रीहृदयाधिपस्य । कण्ठे विधत्ते मणिमालिकोपमं, सदा शिवश्रीः श्रयति स्वयं तम् ॥९॥ इत्थं प्रभु श्रीजयपुण्ढ़सूरि-शिष्याणुना संस्तुतपादपद्मम् । श्रीनाभिराजेन्द्रकुलावतंसं, सुदेवो मुदे वोऽस्तु युगादिनाथः ॥१०॥ इति संस्कृतप्राकृतभाषानिबद्धं श्रीवृषभजिनस्तवनं पं. देवधर्मगणिकृतम् ॥
[पूर्वाधं संस्कृत भाषामा अने उत्तरार्ध प्राकृतभाषामां धरावता ८+२ श्लोकोमा रचायेलुं आ स्तोत्र जयपुंदसूरिजीना शिष्य पं. श्रीदेवधर्मगणिनी रचना छे. संस्कृतभाषामय तमाम पूर्वार्धा सळंग सामासिक पदो छे ते आ स्तोत्रनी विशिष्टता छे. स्तोत्र रसाळ अने भाववाही छे.
लालभाई दलपतभाई विद्यामन्दिरनी हस्तप्रत नं. ४७९५३/१ परथी पं. श्री अमृतभाई पटेले आ कृतिनी प्रतिलिपि करेली छ.]
सुरवरेशनरेशशिरोमणि-प्रकटसङ्घटितक्रमपङ्कजम् । पढमतित्थयरं रिसहेसरं, तह कहं थुणिमो मुणिमो जहा ॥१॥ विमलनाभिनरेशकुलाम्बर-प्रकटनैकविभाभरभासुर! ।। बहुभवज्जियकम्मतमोभरं, हण पहो! भुवणिक्कपहायर! ॥२॥ जनमनःकुमुदाकरबोधन-प्रवणपार्वणचन्द्रसमानन! । तुह पलोयणओ मह माणसं, हरिससंभरियं जलही जहा ॥३॥ जगदनय॑गुणप्रगुणैकधी-धनवशीकृतविश्वमनोरथ! ।। भुवणवंछियकप्पतरो! सया, मह जिणेसर! देहि समीहियं ॥४॥ सदुपदेशसुधारसरिता-ऽखिलमहीतलदुःखदवानल! । तियसनाहनिसेविय! मे पहो!, कुणसु दुग्गइ-दुक्खनिवारणं ॥५॥ शशिसुधारसकुन्दसमुज्ज्वल-स्फुटयशोविशदीकृतदिग्गज! । मह मणो वि तहा नणु तेण किं, न हु भवे गुरुयाण [हु] संगओ ॥६॥ सुजननीमरुदेविसुधाभृतोदरसरोवरतामरसोपम! । तुह मुहे रिसहेस! पुणो पुणो, रमइ मे नयणं भमरोवमं ।।७।। शमसुधारसपाननिराकृत-प्रबलमोहमहाविषविप्लव! । तयणु देहि पहो! निरुवद्दवं, सिवसुहं वसुहासुहदायग! |८||