________________
जून - २०१५
अनुसन्धान-६७
श्रीजयचन्दसूरि-शिष्य-रचितं देलउलालबार-ऋषभप्रभुस्तोत्रम्
- सं. अमृत पटेल
अनेनिजम् ‘णिकी शौचे' त्यस्य धातोहस्तिनी-अमि रूपम् । पवित्रमकार्षमित्यर्थः ॥६॥
शिवमेलसज्ज! पावन!, लसज्जपावनविडम्बिनि शची ते । पदनखमहे शलभतां, महेश! लभतां ममाऽयभरः ॥७॥
शिवस्य मेलो- मेलनं, तत्र हे सज्ज! । हे पावन! । शुचौ पवित्रे, पक्षेऽग्नौ। 'मह'शब्दोऽत्र तेजेऽर्थेऽकारान्तः । "महं च महसाधुता''विति शब्दप्रभेदवचनात् ॥७॥
जगदपि धर्मधुरन्धर!, मधुरं धरणेन्द्र! गायति यशस्ते ।
चतुरास्यविभुविहारं, भुविहारं यद् ध्रुवं न्यास्थः ॥८॥ स्पष्टोऽयम् ॥८॥ श्रीसोमसुन्दरप्रभ!, दरप्रभग्नाङ्गितप्तिजयचन्द्र!। इतिनुत! मामनु परमा-मनुपरमां वृषभ! शिवरमा देयाः ॥९॥
दरेण- बाह्याभ्यन्तरेण भयेन प्रभग्ना येऽङ्गिनस्तेषां तप्तेस्तापस्य जये चन्द्रो, "जले चन्द्रों-काम्ययोः स्वर्णे सुधांशी कपूर" इत्यनेकार्थवचनात् - जलम् । शिष्टं स्पष्टम् । मामनु- लक्ष्यीकृत्य । परमां- प्रकृष्टाम् ॥९॥
॥ इति राणपुरस्तवावचूरिः ॥ इति श्रीचतुर्मुखश्रीधरणविहारशृङ्गारहार-श्रीयुगादिदेवस्तवः श्रीपरमगुरु-पुरन्दरश्रीसोमसुन्दरसूरिशिष्यमुख्य-महोपाध्यायनायक-श्रीसोमदेवगणिपादेविरचितः सुधीभिर्भण्यमान आच[न्द्रा]कै नन्द्यात् ॥ लिखितः संवेगहंसगणिना ॥
शुभं भवतु लेखकपाठकयोः ॥ श्रीरस्तु ॥
[श्रीसोमसुन्दरयुगना प्रगल्भ विद्वान श्रमणो द्वारा रचायेला स्तोत्रोनी छटा कंईक अनोखी ज होय छे. आ युगमां बेटअटलां स्तोत्रो रचायां छे के सेंकडोनी संख्यामा प्रकाशित थवा छतां खूटतां ज नथी, नवां नवां मळ्ये ज जाय छे. संस्कृत साहित्य जगत आ श्रमणोने कारणे केटलुं रळियात बन्युं छे ! प्रबल भक्तिमां ज्यारे ज्ञाननी शक्ति उमेराय त्यारे थती अभिव्यक्ति केटली मधुर होय छे ते तो आ स्तोत्रोना आस्वादको ज माणी शके !
प्रस्तुत स्तोत्र सोमसुन्दरसूरिजीना शिष्य श्रीजयचन्द्रसूरिजीना शिष्यनी रचना छ. २५ श्लोकोना आ स्तोत्रमा देलवाडास्थित श्रीआदिनाथनी स्तवना थई छे.
ला.द. विद्यामन्दिरनी नं. २९४४४/१ प्रत उपरथी पं. श्री अमृतभाई पटेल द्वारा आनुं लिप्यन्तरण-सम्पादन थयुं छे. मूळ प्रत के तेनी Xerox प्रतिना अभावे, शुद्धीकरणनी जरूरियात होवा छतां, यथामति सामान्य शुद्धीकरण ज शक्य बन्यु छे.]
कल्याणावलिवल्लरीवनसमुल्लासैकधाराधरं, धर्मन्यायपथप्रथात्रिपथगाप्रालेयपृथ्वीधरम् । श्रीमद्देलउलाह्वतीर्थवसुधाशृङ्गारचूडामणि, स्तौमि श्रीऋषभप्रभुं त्रिभुवनाभीष्टार्थचिन्तामणिम् ॥१॥ आनन्त्यं बत केऽपि ते गुणगतं तुल्यं निगोदात्मनामानन्त्येन विदुर्वयं तु नयतोऽनन्तद्वयाऽनिष्ठितिम् । अंशोऽनन्ततमो व्रजेदिह गुणास्ते बिभ्रतेऽनेहसाऽनन्तेनाऽपि तु वृद्धिमेव भुवनैरादीयमाना अपि ॥२॥ मन्ये देलउलाऽवनीवनघन! त्वत्कप्रभावेऽद्भुते, विश्रामन्त्यणिमादिमा निरुपमाः सर्वा महासिद्धयः ।