________________
जून - २०१५
अनुसन्धान-६७
(२)
रुषाऽन्यमसहन्महच्चलशिखाग्रजिह्यशतो जिघत्सुरिव मण्डलं झगिति चण्डरश्मेरपि । दवाग्निरपि धुक्षितो जिनप! मंक्षु विध्याप्यते भवच्चरणनिर्झरस्मरणभूरिधाराम्बुभिः ॥४॥ क्वचित् कलकलोद्भटैः भटकपालकेलीकिलैः क्वचिद् रचितताण्डवैः करिकबन्धपृष्ठस्थितैः । विकीर्णदिशिपूतनैः क्व दनुवेदिकायां जिन! । त्वदंहिपजनं जनं जयवधूर्वृणीते स्वयम् ॥५॥ त्रुटन्ति भुजरज्जवो झटिति बन्धसज्जा: स्वयं गलन्ति निगलाग(र्ग?)ला द्विगुणचेष्टगाढा अपि । जिनेश! विशरारवश्वरणशृङ्खला त्वत्स्मृतेभवन्ति हतवैरिभिर्विनिहितस्य कारागृहे ॥६॥ विशीर्णसकलाङ्गुलिः क्रमणपूतिपूर्णव्रणो
भ्रमद्ग्रहिलमक्षिकाक्षतकृतव्यथादुःस्थितः । उपैति विरवद्र्ण क्षणत एव नित्यं जिन! त्वदीयवचनामृताच्चमरव - रुल्लाघताम् ॥७॥ महानिह चलाहतोच्छलितवारिच्छटा(वा:छटा)च्छोटितः प्लुतं मदहठोल्लुठज्जरठमीननिर्लोठितः । अमुद्रमपि माद्यति द्रढयितुं समुद्रे प्लवं सहेति जिन! वास्तवस्तवपदस्तव(:) केवलम् ||८|| जिनेन्द्र! भजतामिदं तव पदारविन्दद्वयं पुरन्दरपुरस्सरत्रिदशभूरिभूपस्तुतम् । दुरन्तदुरितोत्करप्रभवभाजि जन्मान्यपि द्रवन्ति किमुपद्रवे प्रसरविद्रवे विस्मयः ॥९॥
इति महाभयहरो जिनस्तवः ॥
मङ्गलमस्तु जिनशासनाय ॥ वादीन्द्र-श्रीधर्मघोषसूरिपट्टे श्रीहर्षचन्द्रसूरिणाम् ।।
अष्टप्रकारजिनपूजाष्टकम् ॥ कास्मीरैर्मलयोद्भवै{गमदैः कर्पूरपूरैः परैगन्धैर्गन्धविलुब्धमत्तमधुपश्रेणीभिरासेवितैः । कल्याणैकमहोदधेजिनपतेः सद्भक्तिरोमाञ्चित: पूजां गन्धवतीं करोमि नितरां स्वर्गापवर्गेच्छया ॥१॥ गन्धपूजा ॥ मन्दारैः सिन्धुवारैः सुरभिशतदलैः पारिजातैरशोकैः पुन्नागैर्नागकुन्दैविचकिलबकुलैश्चम्पकैर्जातिपत्रः । कल्हारैः काञ्चनारैः सुरभिसुमनसैर्गन्धलुब्धालिश्लिष्टै(?)भक्त्या पादारविन्दं भवभयमथनं पूजयामो जिनस्य ॥२॥ पुष्पपूजा ॥ सद्गन्धद्रविणप्रयोगरचिता(तं) स्वर्गप्रियं चूर्णितं सत्कृष्णागुरुकुन्दुरुष्कसहितं वह्नौ परिक्षेपितम् । गन्धोत्कर्षविलुब्धषट्पदकुलव्यालोलधूमोत्करं धूपं तीर्थकृत: प्रमोदवसतेरुद्वाहयाम्यादरात् ॥३॥ धूपपूजा ॥ सच्छभैः कान्तिमद्भिः शशिकरनिकरोद्भासिभिर्दुग्धवणेगन्धाढ्यैरग्रपूर्णैर्मधुलिहपटलोभ्रान्तिझात्काररम्यैः । अन्त:सारैः पवित्रैर्जननयनमनोहारिभिः पावनात्मा कुर्वेऽहं लोकबन्धोः क्रमकमलपुरस्तन्दुलैः स्वस्तिकाद्यम् ॥४॥ अक्षतपूजा ॥ सद्गन्धोद्धरसर्पिषा परिमितं पक्वं नवान्नं परं पक्वान्नं परमान्नखण्डसहितं दध्याज्यदुग्धैर्युतम् । भक्त्या तीर्थपतेजिनस्य पुरतो नैवेद्यमत्यद्भुतं सर्वोपद्रवहारि विस्मयकरं यच्छामहे(?) श्रेयसे ॥५॥ नैवेद्यपूजा ॥ स्वन्नदियैः सरै(रे?)वैः सुरभिसुमनसैर्वासितैः कान्तिमद्धिर्दुग्धाम्भोधिप्रसूतैः विधुकरधवलैः पावनैः स्वच्छशीतैः । शस्वल्लोकैकभर्तुः क्रमकमलपुरो वारिभिः पूरयित्वा हैम कुम्भ विधास्ये स्मितकमलमुखोद्भासितं भूरिशोभम् ॥६॥ जलपूजा ॥ सच्छीकान् स्वर्णवर्णान् बहलपरिमलालीढमत्तालिमालान् सद्यो वृक्षप्रमुक्तान् सरसरसभृतान् वृत्तवृन्तोपयुक्तान् ।