________________
जून - २०१५
अनुसन्धान-६७
सीसाणुग्गहहेउं, सिरिमं मुणिचन्दसूरिणा एसो । अच्चन्तं गम्भीरो, त्ति देसिओ पयडवयणेहिं ॥१००॥ ॥ इति कोशाधिपयशोधवलपुत्रिकया रुक्मिणीसुश्राविकया प्रोत्साहितश्रीमुनिचन्द्रसूरिकृतं कालविचारशतम् ॥छ।
टिप्पण-यन्त्राणि
तहाहि -
चउप्पन्नसहस्स नवसय, तह भागे सूरिओ दिणे चरइ ५४९०० । एवं च परिस्यद्धं, संजायइ एगदिवसेण ॥८९|| बीए वि दिणे पुण इ-त्तिअम्मि कमिअम्मि परिरओ पुन्नो ।
सो पुण अद्रुसयाई, सहस्स नव एग लक्खो अ ॥९॥ नवशताधिकचतुःपञ्चाशत्सहस्राणि द्विगुणीकृतत्वात् ।।
एवं चिअ चन्दस्स वि, संजायइ परिरओ परं ऊणो । सत्ततीससएहि, वीसई अहिगेण अंसाणं ३७२० ॥११॥ जम्हा रविस्स चन्दो, अद्ध(सट्ठऽ)ट्ठारससरहिं ऊणगई । दिवसम्मि दुन्नि गुणिए, तो लब्भइ एस रासि त्ति ॥९२। एष राशिविंशत्यधिकसप्तत्रिंशच्छतलक्षण: पूर्वगाथोक्त एवेति । एगाए परिरयद्धं, भिज्जइ चंदस्स अमावसाए तओ । पडिपुन्नो दोहिं इमो, छ प्परिरय ऊणगा एवं ॥९३।। भणिों ससिणो परिरय-ऊणत्तं संपयं पवक्खामि । जह हुन्ति ओमरत्ता, वरिसे छक्कप्पमाणेणं ॥१४॥ इह हुन्ति ओमरतं, एगं इगसट्ठिदिवसअन्तम्मि । बासट्ठिमा तिही जं, खिज्जइ एवइअदिवसेहिं ॥१५॥
एवं छ ओमरत्ता, छासट्ठिसएहि तिहिं दिवसाणं । आदित्यसंवत्सरेणेत्यर्थः ।
किं भणियं जं तिहीओ, वारेहिं समं न लब्भंति ॥९६॥ आसाढबहुलपक्खे, भद्दवए कत्तिए अ पोसे अ । फगुणवइसाहेसु, अ बोधव्वा ओमरत्ताओ ॥९७|| एए कसिणपक्खे, हवन्ति न हवन्ति सुक्कपक्खम्मि । जत्तो बीआओ इमं, तं जाण विसेससुत्ताओ ॥९८॥ एसो कालविआरो, सिट्टो सिद्धन्तसिद्धजुत्तीहिं। लोएण थूलमइणा, पुणऽन्नहा किंचि ववहरिओ ॥९९।।
१. २७ न, २९ चं, ३० ऋतु, ३० रवि, ३१ अभिवर्द्धि २. षड्गुणं ६०३० ३. पञ्चदशगुणं १८०९० (३०१५०) ४. षड्गुणं १८०९० अभिजित् ६३० सर्वमीलने ५४९०० ५. गणिते सति ६. एते द्वाषष्ट्या हियन्ते, लब्धं १४, उद्धरिताः ४७, १४ द्विगुणाः
पक्षद्वयसत्कत्वात् जा० २८, अपरेऽपि ४७ द्विगु० जाता ९४, तेषां ६२ हतौ लब्धा १, कला क्षे० जा० २९, स्थिता भागाः ३२ ।
८. ३८३ , २९ दिवसास्त्रयोदशगुणा जाता ३८३
९. , एतद्राशेः ६२ गुणत्वे जा० २३७४६ भाग ४४ क्षे० जा० १०.६२ गुणा द्वादश क्रियन्ते तदा जाताः ७४४, एषां षडिभरपवर्तनायां लब्धाः
१२४, पूर्वोक्तराशेः २३७९० षड्भिरपवर्तनायां लब्धाः ३९६५ ११. अपवर्तनाम्
१२. ३८३
१३. १२४ रूपेण
१४. ३२७ नक्षत्रमास २७ सप्तषष्टिगुणा क्रियन्ते जाताः १८०९, २१ भाग क्षे०
जा० १८३०, एते द्वादशगुणा जा० २१९६०, एषां ६७ भागे ल० ३२७ भा०५१