________________
जून - २०१५
अनुसन्धान-६७
अथाऽनन्तरं "मासा संखाए भइअम्मि (गा.५८)" इत्येतद् भाव्यते -
सगसट्ठी बासट्ठी, इगसट्ठी सट्ठिमेव मासाणं । नक्खत्तमाइआणं, संखा एआओ जुगभागो ॥६६॥ हुन्ति तओ रिक्खाई, मासा अभिवड्डिए विसेसो अ । सत्तावन्नं मासा, पुव्वं जं साहिआ भणिआ ॥६७|| तेसि सवन्ने जाया, पणयालीसं सहस्स तिन्नि सया । चउरासीइ तेणउअ, सत्त सय भइअमासंसा ॥६८॥ तउ छेएण जुगदिणे-गुणे चउदस लक्खा सहस्स इगवन्ना । एगं च सयं नउअं १४५११९०, भइज्जतो अंसरासीए ॥६९|| लद्धा इगतीस दिणा, चउवन्नसहस्स दुसय छासीया । पणयालसहस्स सय तिग, चुलसी भइए एगदिवसंसा२ ॥७०॥ तेसिं छेयंसाणं, छासटेहि सएहिं तीहि तओ । अपवट्टणम्मि जाया, छेअंसा अहिगमासस्स ७१|| भणिआ पंच वि मासा, तेसिं संवच्छरा य इन्हं तु । अहिमासगउप्पत्ती, जइ होइ तहा निदंसेमि ॥७२॥ चन्दस्स जो विसेसो, आइच्चस्स य हविज्ज मासस्स । ते इगसट्ठी भागा, बासट्ठा तीसगुणिआ ते ॥७३॥ बासट्ठीए भइआ, हवइ स एगोऽहिमासगो इत्थ । तेरसमो ससिमासो, तीसा संकन्ति अन्तम्मि ॥७४|| तत्थेगो जुगमज्झे, सो पुण पोसो दुइज्जओ होइ । अन्नो जुगस्स अन्तो, होइ दुइज्जो सयाऽऽसाढो ॥७५।। एसो अकालचूलत्तणेण, भणिओ निसीहपीढम्म । तो अयण-वरिस-चउमासगा य (गाण?) माणे अणुवओगी ॥७६।। एगाएऽमावसाए, रविणो ससिणो अ दोन्ह मिलिआण । तयणन्तरं विउत्ताण, सुणह मिलणं जहा होइ ७७।। चन्देहिं रवी सिग्घा, तत्तो सिग्घाई हुन्ति रिक्खाई । तिन्हं पि पत्थिआणं, कस्स गई कित्तिआ होइ ॥७८॥ नक्खत्तेण मुहुत्ते, मुच्चइ भागेहिं पंचहि दिणिन्दो । सत्तट्ठीए मिअंको, रविणा चन्दो बिसट्ठीए ॥७९॥
एवं सट्ठि तिहीसुं, गयासु दिवसाण इगुणसट्ठीए । बासटुंसदुगेण य, सो च्चिअ ससिणो रवी मिलइ ॥८॥ तहाहि - एगेण मुहुत्तेणं, बासट्ठीए विमुच्चई चन्दो ।
रविणा दिवसेण पुणो, सट्ठट्ठारसयंसेहिं ॥८॥ ततश्चाऽष्टादशभिः षष्ट्यधिकैः शतैः ५४९०० परस्य राशेर्भागे हते अंशानां च त्रिंशता अपवर्तने इदं - इगुणतीसदिणेहिं, बत्तीसाए बिसविभागेहिं । चउप्पन्नसहस्सा नव-सयभागेहि मुच्चई चन्दो ५४९०० ॥८२।। एवं बीआएऽमावसाए, रविणा दुइज्जएण ससी । जुज्जइ तावइएसुं, गएसु पुण रविअभागेसु ५४९०० ॥८३||
सो च्चिअ ससिणो सूरो, मिलेइ एवं च दोहि खित्तेहि । यद्येकेन दिनेनाऽष्टादशशतानि षष्ट्यधिकानि लभ्यन्ते तदा चन्द्रमासेन किमिति त्रैराशिकन्यासः, आद्यन्तयोरित्यादिना लब्धानि चतुःपञ्चाशसहस्राणि नवशताधिकानि । रिक्खाणमइगएहि, रविससिणो ते च्चिअ मिलन्ति ॥८४|| छ।। चन्दस्स य सूरस्स य, सममेव य पत्थिआण वरिसम्मि । जावइआ सुरगिरिणो, परिमाणा हुन्ति ते वुच्छं ॥८५॥ बारससुऽमावसासुं, बारस बासट्ठिभागअहिआई। चउप्पन्न अंगुलाई, तिन्नि सयाई दिणाण भवो ॥८६॥ एतानि च चन्द्रमासस्य द्वादशभिर्गुणने जायन्ते" । दोहि दिवसेहिं म-ण्डलपूरो सूरस्स होइ एगस्स । सत्तुत्तरसयमहिअं, हवन्ति ते एगवरिसेणं२५ ॥८७।। एतच्च पूर्वोक्तदिनराशेरीकरणे जायन्ते(यते) । किंचूणगमणवसओ, ससिणो खिज्जन्ति सूरिअमविक्खा । छच्चेव मण्डलाई, सयमेगसत्तरसओ होइ १७१ ॥८८।।