________________
फेब्रुआरी - २०१५
३७ चारुवंदारुवासवसुरासुरनरं
गरिमगंभीरसागरनिरामयगरं । मारिघोरारिचोरावलीभयहरं
___ नीरमणिरंगबहुभंगमायावरं ॥५॥ भंदवरवारिरुहखरकिरणबंधुरं
रागहिंसामहातरुतरुणसिंधुरं । कुनयकरिकेसरिणमिदिरामंदिरं
बुद्धिसुसमिद्धमंचामि दमिचंदिरं ॥६॥ इति भावसुंदर नतपुरंदर! पार्श्वजिन! तव वर्णना
समसंस्कृताचलवचनरचनैर्व्यरचि रुचिराकर्णना । गणधारिश्रीजिनचंद्रसूरीश्वरपदाम्बुजसेविना
. मुनिसमयराजविनेयकेनाऽऽनन्ददा बहुभाविना ॥९॥ इति श्रीपार्श्वनाथसमसंस्कृतस्तवः समाप्तः ॥ संवत् १६३५ वर्षे अश्वयुग्मासे विजयदशम्यामलेखि पं० नयकमलगणिवाचनार्थम् ॥श्रीः।।
-x