SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ फेब्रुआरी - २०१५ ३७ चारुवंदारुवासवसुरासुरनरं गरिमगंभीरसागरनिरामयगरं । मारिघोरारिचोरावलीभयहरं ___ नीरमणिरंगबहुभंगमायावरं ॥५॥ भंदवरवारिरुहखरकिरणबंधुरं रागहिंसामहातरुतरुणसिंधुरं । कुनयकरिकेसरिणमिदिरामंदिरं बुद्धिसुसमिद्धमंचामि दमिचंदिरं ॥६॥ इति भावसुंदर नतपुरंदर! पार्श्वजिन! तव वर्णना समसंस्कृताचलवचनरचनैर्व्यरचि रुचिराकर्णना । गणधारिश्रीजिनचंद्रसूरीश्वरपदाम्बुजसेविना . मुनिसमयराजविनेयकेनाऽऽनन्ददा बहुभाविना ॥९॥ इति श्रीपार्श्वनाथसमसंस्कृतस्तवः समाप्तः ॥ संवत् १६३५ वर्षे अश्वयुग्मासे विजयदशम्यामलेखि पं० नयकमलगणिवाचनार्थम् ॥श्रीः।। -x
SR No.520567
Book TitleAnusandhan 2015 03 SrNo 66
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2015
Total Pages182
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy