________________
नवेम्बर - २०१४
१५१
१५२
अनुसन्धान-६५
परमात्माने नमः ॥
स्वस्ति श्रीस्वर्णवर्णः स्तुतिपथविषये प्रापितो लेखनाथैनीति लोकस्य कृत्वा सततहितकृते धर्ममाख्याय भव्यान् । वंशहूँ स्वस्य शाखाशतकपरिवृतं यो व्यधाद् विश्वपूज्यं, भूयाद् वो नाभिसूनुत्रिभुवनतिलकः स श्रिये पुण्यमूर्तिः ॥१॥ शान्तिविघ्नविदारणैकनिपुणः शान्ति सुरा(:) संश्रिता(:), कर्मो(मौ)घः खलु शान्तिना प्रतिहतोऽभीक्ष्णं नमः शान्तये । शान्तेयु(M)क्तिसुखं प्रवृत्तममलं शान्तेयंशो निश्चलं, शान्तौ ज्ञानमनन्तवस्तुविषयं शान्ते! क्रिया(न्) मङ्गलम् ॥२॥ सर्वज्ञं जितमन्मथं सुरवधूसंस्तूयमानं विभुं, स्फूर्जन्मोहगजेन्द्रसिंहमनघं गाम्भीर्यरत्नाकरम् । स्मेरास्यामनुरागिणीं नृपकनीं त्यक्त्वा व्रतं संश्रितं, श्रीनेमि यदुवंशमौक्तिकनिभं वन्दे दयामन्दिरम् ॥३॥ पीयूषसोदरवच(:)कृतभव्यमोदो, विश्वातिशायिमहिमा जगतामधीशः । गीर्वाणमौलिमणिरञ्जितपादचूलः, पार्श्वप्रभुर्जयति मङ्गलनामधेयः ॥४॥ देवेन्द्रा ऋषयो निजात्मशुचये हर्षोल्लसन्मानसा, विश्वाश्चर्यकरं चरित्रमसकृद् गायन्ति यस्य प्रभाः । कल्याणं वितरन् जनान् शिवपथे प्रस्थापयन्नादरात्, स श्रीवीरविभुर्जगत्त्रयपतिः सङ्घाय दत्ताच्छ्रियम् ॥५॥ विघ्नव्रातमहीध्रभेदनपविर्धर्माथिभूमिस्पृ.... [शां], जैनेन्द्रे वरशासने कू(कु)शलकृत्(द्) धर्मार्थिनां प्राणिनाम् । सर्वत्राऽस्खलितप्रभावविदिता गच्छे तपानामनि, नीयाच्छ्रीविजयान्] देवेन्द्रगणपान् श्रीमाणिभद्रः श्रियम् ॥६॥
सारद चरणकजे नमी, मांगुं वचनवीलास, अरु प्रणमुं निज गुरु तणे, हियडे धरी उल्लास. १
सर्बुजय गीरीसेहरो, आया ऋषभ जिणंद, पूर्व नवाणुं वारमे(ते), चित्त धरिय आणंद. २ प्रभपुरे सोहामणो, अचिरासुत मनोहार, जस नामे चित्त उल्लसे, शांति जिणंद जुहार. ३ उज्जंतसेले जयो, नेमि जिणंद दयाल, कम्मेंधणदावानले, तपें कियो पायाल. ४ प्रियंगुवरणे करी, सोभे जास शरीर, सो वामेय समरतां, सोसवे गुणतीर. ५ वीर धीर प्रभु सही, दांनधीर वली तेह, तपे धीर प्रभु तुं जयो, हु प्रणमु नीत तेह. ६ पांचे पदने चित्त धरी, गछपतीगुण कहुं सार,
मध्यद्वीप वीचरे मुदा, छत्रीस गुणभंडार. ७ ॥ अथ गच्छाधिराजाधिष्टायक माणिभद्रवीरस्तुति ॥ कवित्त : श्रीतपगछनायक सहाय, 'जितहति जसु बल गरजे,
सूर्य समोवड कांती, रिषिराजन दायक वर, जस धवल कीतिविस्तार, यक्ष माणिभद्र बल अधिक वर, वर्धित सुवास जस नामथी, रीझत निरुपम सहचरीय, यक्षराज तेजबल सूरिवर, श्रीदेवेंद्रसूरि जय वरिय. १
॥ इति श्रीमांणीभद्रकवितः ॥ सकल देसनगरसिरोमणि नगर, नर-समुद्र-वापी-कूप-तडागादि-वाडी-वणखंडआरामसुशोभिते, श्रीजिनप्रसादकलसध्वजामनोहर श्रेणिसुशोभिते, उपाश्रयसाधर्मिकजनसहितर्मिजनस्थानकनित्योत्सवसंयुते, न्यायप्रवीणनरपति, बिंदरउत्तम, श्रीपूज्यचरणन्यासरेणुपवित्रिते, श्रीमूमाइबिंदुर महासुभ स्थाने, पूज्याराध्य, परमपूज्य, अर्चनीयान्, परमपूज्य, चारित्रपात्रचूडामणि, कुमतांधकारनभोमणि, सकलकलासंपूर्ण। अथाने एकसतगुणवरणनमाह ॥
स्वस्ति श्रीसुंदर सुगुण, सकलकलाभंडार, गुरुगुणरयणायर प्रते, लेख लखुं मनुहार. १
दूहा :