________________
नवेम्बर - २०१४
अनुसन्धान-६५
भाखै पनरै सिद्धना, सोल कलासंपुन्न,
ससिहर परै सुहामणु, वदन सदा सुप्रसन्न. ८ ॥ देशी ॥ इडर आंबा आंबली रे - ए चाल ॥
सुगुरुजी मुझ सांभरे रै, दिनमांहि सो वार, मन विकसे तन उल्हसे रै, गुरुनांम सुणी सुखकार,
भविकजन ! वंदो गछपतिराय. १ संयम सतरै भेदना है, आराधै एकंत, अष्टादश अलगी करै रै, पापथानिकनी पंति. २ उगणीस दोस काउसग्गना रै, श्रावक सेवै पाय, बावीस परिसह जीपवा रै, अति द्रढ मन वच काय. ३ सुपरई सुगडांगसूत्रना रै, जाणै अध्ययन वीस, चौवीसे जिनराजनी रै, आंण वहै निसदीस. ४ भावै पचवीस भावना रै, जांण दशाकल्प छव्वीस, सत्तावीस गुणे भर्या रै, लब्धि धरै अठावीस, ५ उगणतीस निवारता रै, पाप श्रुत-परसंग, त्रीस थानिक महा-मोहनी रै, तास करै गुरु भंग. ६ एकत्रीस गुण सिद्धांतना रै, परकासै परवीण, बत्तीसें वर लक्षणे रै, लक्षत अंग अदीन. ७ तेत्तीसै आसातना रै, टालै सुगुरु सदैव, चौतीस अतिसय जिन तणा रै, परूपता नित मेव. ८ पैत्रीस गुण जिनवांणिना रे, श्रीगुरु तेहनां जाण, छत्रीसै गुण सूरिना रे, तेण सदा सोभमांन. ९ असीच्यार गणां सिरे रे, थे छौ मोटा भूप, पंडित भक्तिविजय तणो, नित वंदे मनरूप. १०
॥ इति स्वाध्यायः ॥ दूहा : तूं रयणायर गुण भर्यो, लहिरे ज्ञान लीयंत,
पारन को पामै नही, अतिसय धीर अनंत. १
ज्ञानादिक मोटा रयण, अंतरगति भासंत, च्यारुं दिश चारित्र-जल, पसयौं पूरण पंत. २ इण जगमां अति दीपतो, जीपतो कोडि दिणंद, श्रीविजयजिनेंद्रसूरीदनै, सेवै सुर-नरवृंद. ३
गयणांगण कागल करुं०॥ ४ काव्य : असिति(त)गिरिसम(मं) स्यात्॥ ॥१॥ श्लोक : यथा केकी स्मरेन् मेघ०॥ ॥२॥ दूहा : तपगछमे मेढी समो, गच्छ दीपावणहार,
श्रीविजयजिनेंद्रसूरीश्वरू, सुविहित-मुनि-शृंगार, १
श्रीमच्चारित्रपात्रचूडामणीन्, श्रीजिनशासनमण्डकान्, दशविधसमाचार्युपेतान्, श्रीजिनाज्ञाकारि(र)कान, अमृतमयमहिमानिधानान्, नरनारीसंसेवितपादारविन्दान्, गच्छभारनिरवाहकवरवृषभान, सुमतिगुप्ता(प्त्या)दिविराजमानान्, पञ्चाचारनिरतिचारपालकान्, विनयजनवाञ्छितार्थप्रापकान्, अनेकागमरहस्यको विदान, सल्लब्धिसागरगौतमगणधरसन्निभान्, सकलकलाकलापकौमुदिपतिसन्निभान्, मिथ्यातमप्रध्वंसकर्तरीन, साधुद्विरदयूथाधिपतीन्, अभिवेशागमाञ्जितबुद्धिनेत्रान्, समुच्चरणमुनिजनवाञ्छितसूत्रार्थप्रापककल्पद्रुमान्, मिथ्यात्वमत्तद्विपश्रेणिकेसरिप्रकारान्, अज्ञानपरमशत्रु(जून), ध्वान्तविदारणमार्तण्डान्, पञ्चमहाव्रत-पञ्चविंशतिभावनासमन्वितान्, गुणगणगरिष्ठान्, विद्वज्जनवरिष्ठान, सरस्वतीकण्ठाभरणान्, वादिविजयलक्ष्मीशरणान्, राद्धान्तव्याकरणछन्दोऽलङ्कारनाटिकतर्कस्मृतिपुराणज्ञातान्, विधि(वादि?)कदलीकृपाणान्, विज्ञश्रेणिशिरोमणीन्, कुमतान्धकारराशिनभोमणीन्, जितवादिवृन्दान्, वादिगरुडगोविन्दान्, वादिघूकभास्करान्, डिण्डीरपिण्डपाण्डुरयशमण्डितब्रह्माण्डमण्डपान्, विवेककलाकमलिनीविकासनैकमार्तण्डान्, अनवद्यगद्यपद्यविद्याचतुर्दशधरान्, परमाप्तरत्नरलाकरावतारान् मेरूगिरवधीरसारान्, क्षीरसागरवत् परं गम्भीरान्, विहिताचारचारुचारित्राचरणशीलान्, देशजातिकुलरूपादिजातिवान्, कुलवान्, विद्यावान्, भव्यजीवप्रतिबोधकान्, श्रीगच्छभारधुरन्धरान् ।
क्षमाखड्गं करे धृत्वा, अष्टकर्मारिघातकाः] । प्राणिनां हितकर्ता च, सप्तभयविवर्जक[:] ॥१॥