________________
७६
अनुसन्धान-६४
किं वाऽसौ शर्वरीशस्त्रिभुवननयनानन्ददानैकतानः?, सज्ञानः श्रीप्रधानः किमयमसदृशः शारदासारकोशः? ॥१॥ [३८] .. अपूर्वकागदोपेतः, स्फुरदङ्कश्रियाऽऽश्रितः । अस्तोकश्लोकलक्ष्मीकः, साक्षात्पुण्यसुदर्शनः ॥२॥ [॥३९॥] कुमोदकः प्रसादाशी-र्वादः श्रीनादसुन्दरः । चित्रमत्र परं लोके, कदाचिन्न जनार्दनः ॥३॥ युग्मम् ।। [॥४०॥] . हरिरिव विबुधानन्दी, हरिरिव सम्प्रकटपुण्यदानश्रीः । . . हरिरिव सत्कवितायुग, हरिरिव जगतां विनोदकरः ॥४॥ [॥४१॥] हरिरिव संवरविभवः, हरिरिव विषयापहाक्षरमणिधरः । हरिरिव रजौघहरणो, हरिरिव विनयादिगुणधारी ॥५॥ [॥४२॥] हरिरिव तमोविनाशी, हरिरिव जातिस्मृतो विबोधमयः ।। हरिरिव सुपदन्यासो, हरिरिव सुमनोम्बुजोल्लासी ॥६॥ [॥४३॥] . : हरिरिव गिरीशनन्दी, हरिरिव दुर्वादिकोकशोककरः । हरिरिव चित्रे सुषमी, हरिरिव परदर्पसर्पनाशकरः ॥७॥ [॥४४॥] हरिरिव सुरसार्थयुतो, हरिरिव विलसन्महश्चि(श्रि)या परमः । हरिरिव कुमोदकोऽयं, हरिरिव निःप्रति[म]रूपाभः ॥८॥ [॥४५॥] हरिरिव विमलतररुचि-हरिरिव वरशीलभावनाकलितः । हरिरिव शितितरवर्णो हरिरिव वृषभासनः सततम् ॥९॥ [॥४६॥] हरिरिव परिणाहधरो हरिरिव सन्मानसाब्धिवास:- । हरिरिव विदुषामिष्टो हरिरिव जाड्यापहारपरः ॥१०॥ [॥४७॥] "हरिरिव नयनोल्लासी, “हरिरिव दुर्बोधसंहरणशीलः । 'हरिरिव बहुलोहमयः, हरिरिव गुप्तार्थसार्थोऽयम् ॥११॥ [॥४८॥] १°प्राप प्रसादपूर्वाशी-र्वादो हृद्यपद्यगद्यौघः । परिवारेण समं मां, प्रपञ्चयन् प्राञ्चदानन्तम् ॥१२॥ [॥४९||]
अष्टचत्वारिंशद्भिः कुलकम् ॥ निर्मापितमहजातं, श्रीपर्वाऽत्राऽप्यपूर्वमिहजातम् ।
तदवसरे प्रहितं, तत्स्वरूपमस्माभिरत्रत्यम् ॥१३॥ [॥५०॥] ६. 'परभवे जाति स्मरिष्यति इति क्विपि, तस्य' इति । ७. 'अञ्जनम्' ८. 'धर्मः' इत्यर्थः । ९. 'खड्गः' इत्यर्थः । १०. 'श्रीपर्वपूर्वा' इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org