SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ भक्तिपुरस्सरमधुर स्वरनरनारीगुणौघगेयानाम् । धर्मधुरां धौरेय - व्युत्पन्नोत्तमविनेयानाम् ॥२५॥ भवजलधिद्वीपानां सन्मार्गप्रकटनप्रदीपानाम् । प्रणताखिलभूपानां, पुण्याङ्कुरलसदनूपानाम् ॥२६॥ ज्ञानोदककूपानां, विस्मयकृन्निस्समानरूपाना(णा)म् । गुणनिष्प्रतिरूपानां(णां) तनुरुचिजितजातरूपाना (णा)म् ॥२७॥ निरुपमस(श)मभावानां, जगतीजनतोत्तमस्वभावानाम् । विदिताखिलभावानां विश्वव्यापिप्रभावानाम् ॥२८॥ कविसुविहितशंसानां, सुविहितमुनिवरशिरोवतंसानाम् । हरिवन् निर्धाटितततर- दुर्द्धरसंसारकंसानाम् ॥२९॥ सन्मानससन्मानस-वासविलासैकराजहंसानाम् । विशदयशस्तेजः श्री-निर्जिततरराजहंसानाम् ॥३०॥ पदनम्रनरेन्द्राणां गाम्भीर्याद्यनणुगुणसमुद्राणाम् । निजवचनोपन्यासैः प्रदत्तपरवादिमुद्राणाम् ॥३१॥ भविकैरवचन्द्राणां मोहमहीधरभिदासुरेन्द्राणाम् । पुण्यविधेयविधानोपदेशविधौ वितन्द्राणाम् ||३२|| अप्रतिरूपप्रतिभा प्राग्भारोपहसितैकजीवानाम् । मैत्रीभावप्रापित-सूक्ष्मेतरसर्वजीवानाम् ॥३३॥ सारस्वतसारस्वत-रहस्यनीरावगाहमेरूणाम् । ज्ञानादिगुणखगानां विलसनविलसन्नमेरूणाम् ॥३४॥ अभ्यन्तरवैरिभर-स्थामतिरस्कारसुप्रचण्डानाम् । सुप्रणिधानानाश्रित-मनोवचस्कायदण्डानाम् ॥३५॥ ब्रह्माण्डमण्डपश्री-मण्डनसर्पद्यशोवितानानाम् । त्रिभुवनजनताचिन्ता-तिथार्ग (तीतार्थ ? ) दानैकतानानाम् ॥३६॥ आयुष्मतां शुभवतां, भवतां प्रतिभावताम् । श्रीमतां विदिताङ्गादि-जिनागमसरस्वताम् ॥३७॥ लेख: शेषः किमेष प्रविलसदसमाकारसद्वर्णशाली?, ज्योतिर्माली किमूद्यत्सहृदयहृदयाम्भोरुहोल्लासनेशः? । (५) 'वृक्ष' इत्यर्थाः । Jain Education International " For Personal & Private Use Only ७५ www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy