SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७४ अनुसन्धान-६४ शिष्यजनमनःकामित-दानां हेलाहतप्रमादानाम् । सकलक्षितितलसुरभी-कारितरश्लोककुन्दानाम् ॥११॥ पुण्योपदेशपेशल-वचनकलानिर्मितप्रमोदानाम् । विद्यानदीनदानां, श्रीमच्छीपूज्यपादानाम् ॥१२॥ मोहभटोत्कटकैटभ-निर्धाटनविकटसोमसिन्धूनाम् । भविकभविविमलकमला-कमलावलिकमलबन्धूनाम् ॥१.३।। बहिरबहिररिसमापन-केतूनां सर्वशर्महेतूनाम् । संसारविषयविषये-न्धनदाहे धूमकेतूनाम् ॥१४॥ उपशमरसाम्भसां वर-कुम्भानां जन्मतो विदम्भानाम् । सुमनोमनोमनोरम-कामार्पणकामकुम्भानाम् ॥१५॥ त्यक्ततरारम्भानां, हृदयस्वऽविकारकारिरम्भानाम् । धर्मगृहावष्टम्भ-स्तम्भानां विगतदम्भानाम् ॥१६॥ विबुधाधिपत्यपदवी-प्रौढप्रासादहेमकुम्भानाम् । विनयादिगुणानुचरी-कृततरवरशातकुम्भानाम् ॥१७॥ सारस्वतरत्नाकर-पारप्रापणसुकर्णधाराणाम् । श्रीचन्द्रगणप्रासाद-सूत्रणासूत्रधाराणाम् ॥१८॥ भव्यमनोऽवनिमेधा-वीरुधधाराधरैकधाराणाम् । सर्वगुणाधाराणां, मायालतिकासिधाराणाम् ॥१९॥ घनसारतरयशोघन-सारैः सुरभीकृतत्रिलोकानाम् । सुवचनरचनारञ्जन-विषयीकृतसर्वलोकानाम् ॥२०॥ निजचरणच्छायाश्रित-जनतृष्णाहरणलसदशोकानाम् । निरुपमतमसंमसमय(?)-लोकानां विगतशोकानाम् ॥२१॥ निजनिर्जरतरगोभर-प्रमोदितानेकलोककोकानाम् । आलोकादपि लोका-तिशायिसुखदाय्यलीकानाम् ॥२२॥ अद्भुततरत्रिभुवन-सेचनकोदाररूपधेयानाम् । आश्चर्यकारिविश्वा-तिशायितरभागधेयानाम् ॥२३॥ . मन्त्रवदशेषजनता-चित्ते हितदायिनामधेयानाम् । जगदभ्यवापिमहिमा-गरिमादिगुणैरमेयानाम् ॥२४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy