SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ७३ पत्रगत पद्यो स्रग्धरा, शार्दूल०, शिखरिणी समेत विविध छन्दोमां रचायां छे. वडोदरा-श्रीकान्तिविजयजी शास्त्रसङ्ग्रहमांथी अमने प्रस्तुत कृतिनी नकल प्राप्त थई छे. ते बदल ज्ञानभण्डारना व्यवस्थापकोनो अमे हार्दिक आभार मानीए छीए. ॥ ५० ॥ श्रीगुरुभ्यो नमः ॥ ऐं नमः ॥ पार्वं पार्श्वप्रणुतं, प्रणिपत्य निरत्यैकविज्ञानम्(?) । शिष्यः पद्यरचनया, रचयत्यानन्दविज्ञप्तिम् ॥१॥ श्रीप्रभुपादपदाम्भो-जन्मरजोभिः पवित्रिते तत्र । श्रीमहिशानकनगरान्-नगराजमनोहरविहारात् ॥२॥ श्रीमत्प्रभुपादानां, हितानुशासनसुधानुवादानाम् । निरुपमविशारदानां, बुद्धिलतावृद्धिकन्दानाम् ॥३॥ धर्मद्रुमजलदानां, वादविनिर्जितकुवादिवृन्दानाम् । त्यक्ततराष्ट्रमदानां, सुनिरवसादप्रसादानाम् ॥४॥ जगतीजीवातूनां, मोचितमिथ्यात्वभव्यजन्तूनाम् । भववारिधिसेतूनां, जिनमतचैत्योरुकेतूनाम् ॥५॥ उपशमरससिन्धूनांरे, निष्कारणविश्वविश्वबन्धूनाम् । . संविज्जलसिन्धूनां , मुख्यानामखिलसाधूनाम् ॥६॥ सर्वज्ञसर्ववाङ्मय-सारपरिज्ञानकोशधनदानाम् । भवतापतापितानां, विश्रामच्छायफलदानाम् ॥७॥ जयवादि-प्रतिवादि-स्वा(श्वा)पदमदनाशसिंहनादानाम् । भुवनाप्यायकवचनै-विधुरीकृतवंशनादानाम् ॥८॥ नवकल्पविहारेणाऽखिलभूतलपावनैकपादानाम् । त्रिजगज्जनजित्वरतर-मन्मथमथनैकपादानाम् ॥९॥ लोकत्रयप्रकाशन-कलयाऽल्पीकृतसहस्रपादानाम् । समयाम्बुधिवृद्धिकृते, पार्वणपीयूषपादानाम् ॥१०॥ १. 'मेघः' इत्यर्थः । २. 'बोधिः' इति वा । ३. 'नदी' इत्यर्थः । ४. 'समुद्रः' इत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy