________________
जुलाई - २०१४
कप्पिअकप्पतरूवम-सिरिकप्पसुअस्स वित्तिवक्खाणं । नवभिः क्षणैर्विशिष्ट-प्रभावनैः क्षणशतोपचितैः ॥४४॥ नच्चंतनडं गायंतगुणिजणं विविहसज्जियाउज्जं । । स्थाने स्थाने जिन-गुरु-गुणगाथकदीयमानधनम् ॥४५॥ एवं परिवाडीए, जिणहरगमणं पभाविअसतित्थं । सांवत्सरिकावश्यक-करणं भवभूरिभयहरणम् ॥४६॥ खंड-पुड-सिरिफलाइहिं, पभावणं भावभावणारम्मं । अतिमधुरभोज्यभक्त्या, सार्मिकभोषणं(भोजनं?) भक्त्या ॥४७॥ इच्चाइधम्मकज्जु-ज्जोइयजिणसासणं विगयविग्धं । इह वेलाकूलेऽपि च, विहितं पूज्यप्रसादेन ॥४८॥ जो इंदो सहइ मुणीण सुद्धपणो(एणो), संपणो(ण्णो) विअसिअपुण्णसेवहीहिं । सानन्दं नमदमितक्षितीशमाला-कोटीरच्युतकुसुमावतंसितांहिः ॥४९॥ . जस्संगे सहइ सया गुणाण वग्गो, नीसेसो निरुवमठाणलद्धसोहो । युक्तं तन् मणिनिकरः क्षितीश्वराणां, गेहस्थः श्रियमतुलां यतो लभेत ॥५०॥ कल्लाणुन्नतिकलिओ सुभद्दसाली, सव्वुच्चो वरथिरसाहनंदणो व ।। यः स्वामी भुवि विदितः क्षमाधराणां, भूलोके जयति सुवर्णशैलबन्धुः ॥५१॥ कंदप्पो पयडभुअप्पयावदप्पो निम्मूलं हाणिअहराइगव्ववप्पो । येनोग्रश्रुतकरवालकृत(त्त)कण्ठः क्षमादी(पी)ठोल्लुठेत(ठत्)तनुः क्षणेन जज्ञे ॥५२॥ कोहग्गि(ग्गी)जणअवयारबद्धकच्छो, दुप्पिच्छो महिअसुरासुरिंदविंदो । यस्याऽशु प्रशममहाब्दवृष्टिपातै-रिङ्गालापश(स)ददशामवाप्य नष्टः ॥५३।। दुग्गज्झो. सुकयविपक्खमाणहत्थी, उम्मत्तो सुकयतरूणि संहरंतो । यस्योद्यत्तममृदुताचपेटया द्राग्, निर्भिन्नः शुभमतिमौक्तिकान्यसूत ॥५४॥ कवडगरलवल्लरी परूढा, भुवणजणचेअणं [सं]हरंती । विकटकटुफला बलाद् विमूला, व्यरचि केन महार्जवायुधेन?(?) ॥५५॥ असुहमइतरंगिणाण करतो, तुरियकसायमहो अहा पुरत्तो । इय कलशसुतनयेन नुन्न-धुलुकदशां प्रतिपद्य हन्त! जीर्णः ॥५६॥ असमपसमनीरसारणीहि, सुकयतरू तह जेण सुटु सित्तो । विविधसुखफलैः पफाल यस्य, प्रसृतयशःकुसुमैर्दिशोऽप्यऽनाः ॥५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org