SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ दिणयरउदयम्मि भत्तिजुत्ता, पयजुयलं सुगुरुस्स जे नमंति । प्रणयरसवशंवदा सहेलं, हरिहरिणीदृगिमं वरं वृणीते ॥५८॥ जमिह सुरवरा फुसंति भूमि गुणदि --- कयावि तं खु मणे(ण्णे?) । यदुरुचरणरेणुपुटमेध्या-मतिसम्भावितगौरवं विदन्तः ॥५९॥ .. . तेसि सिरिपुज्जाणं, संपत्तासेससाहुरज्जाणं । विलसत्प्रसादपत्रं, समभिलषत्येष शिशुलेशः ॥६०॥ . तम्हा पउरपसायं, सम्मं धरिऊण सेवगस्सुवरि । स्वाङ्ग-परिच्छदकुशल-प्रवृत्तिपीयूषजलदेन ॥६१॥ लेहेण पेसिएणं कायव्वा सीसचित्तसंतुट्ठी । न हि सारङ्ग सुखयितु-मलमन्यो जलधरात् कोऽपि ॥६२॥ [युग्मम्]? [श्लोक ६३ मूळ प्रतमां नथी.] उववेणवं पणामो, को(का)यव्वो चित्तगोअरे मज्झ । बालस्याऽपि गरिष्ठै-र्नमदमितनरेन्द्रततिभिरपि ॥६४॥ किञ्च - अइसयबुद्धिसमिद्धा, सुपसिद्धा रिद्धिविजयवरविबुहा । पण्डितविनीतविजयाः, सचिवोत्तंसा महासुधियः ॥६५॥ सिरिसंतिविजयविबुहा, बुद्धी(द्धि)पहाणाय महापहाणाय । श्रीअमरविजयविबुधा विबुधाः श्रीरामविजयाख्याः ॥६६॥ कप्पूरविजयविबुहा पसरिअकप्पूरसुरहिजसपसरा । सुमतिततिग्रामण्यो, विबुधाः श्रीमतिविजयसज्ञाः ॥६७|| नयविजयाभिहविबुहा गुरुसेवामुणिअसयलणयविणया । सुगृहीतनामधेया(याः) परेऽपि ये मुनिवरास्तत्र ॥६८॥ तेसि सिरिगुरुसेवा-रेवासलिलाइकुंजरवराणं । अनुवन्दना मदीया, प्रसादनीया प्रसादाहः ॥६९।। एत्थ गणिकणयविजया सनेमिविजया य रयणविजया य । मुनिरुदयविजयसञ-स्तथा मुनी रूपविजयाख्यः ॥७०॥ एएसिं साहूणं तिण्हं तह साहुणीण पइदियहं । प्रणतिरवधारणीया कृतप्रसादैः परमगुरुभिः ॥७॥ जयविजयणामधेज्जा, वेलाउलबंदिरे ठिआ विबुहा । अमरविजयेन मुनिना, युक्ता मुनिवृद्धिविजयेन ॥७२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy