SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ ६७ अणेगवण्णं सुपयत्थसत्थं, संपत्तपत्तं ससिलोगवग्गं । यद् राजते दक्षनिरीक्षणीयं, प्रशस्तियुक् पुस्तकवत् प्रशस्तम् ॥१६॥ जत्थत्थि वप्पो विलसंतदप्पो, दुप्पिच्छरूवो विसमप्पयारो । महानिधानं नगरे समन्ता-दावेष्ट्य तिष्ठन्निव सर्पराजः ॥१७॥ सया अगाहा विमलप्पवाहा, गंगुव्व जस्सि फलिहा विहाइ । मन्ये हिमाद्रिं समवेत्य दुर्गं, प्रीत्या पितुस्तं ध्रुवमाल(लि)लिङ्ग ॥१८॥ रेहति जत्थ भवणा य महावणा य, अंतो दुवे बहि हुइज्ज पवालसाला । सन्मानवानि सुमनोरुचिराणि किन्तु वर्णाधिकान्यविटपानि किलान्तराणि ॥१९॥ लच्छीहरं ससिरिवच्छमलद्धपारं, कंदप्पकेलिकलिअं ललिअंगणं च । एकैकमिभ्यसदनं शतबिन्दुवक्षः-शोभां बिभर्ति किल यत्र पुरावतंसे ॥२०॥ चित्तावे(व)चित्तसुहसट्टसमुब्भवेहिं, लोगोवयारनिउणत्थपसत्थमज्जा । प्रासाददीप्तिपरिभूततमा विभाति, या प्रक्रियेव वरवीरबलोरुवृत्तिः ॥२१॥ जं रेहए जिणहरेहिं(हि) मणोहरेहिं, उत्तुंगचंगसिहरेहि(हि) पहासुरेहिं । मन्ये विजित्य धनदामृतृभुक्पुराणि, सन्त्याजितैर्मणिमयैर्मुकुटैरिवोच्चैः ॥२२॥ जीसे निरिक्खिअ रमं परमं खु मण्णे, मंदक्खमक्खणविलक्खमुही विसन्ना । यत्रोन्नतेभ्यसदनध्वजतर्जिता च, लङ्का सुवर्णनिचिताऽपि पपात वाझे ॥२३॥ संकप्पकप्पतरुणो पउरा जुआणा, दीसंति जत्थ जुसिआ बहुमग्गणेहिं । नार्योऽप्यनुभ्रमदनङ्गपदाजिदण्ड-खण्डीकृताङ्गिमनसः शतशो लसन्ति ॥२४॥ सिरिमंते तत्थ पुरे, पभूअमणि-कणग-रयणपडिहत्थे । श्रीपूज्यचरणपङ्कज-परागतिलकितमहीमहिले ॥२५॥ उत्तुंगभवणवलही-सुलहीकयरयणि(णि)कंततणुफरिसे । श्रीमत्पत्तननगरे; गुर्जरनीवृत्तिलकतुल्ये ॥२६॥ जत्थ जिणेसरमंदिर-सुंदरसियकल[स]कंतिपंतीहि । उदितोऽपि निशि सितांशु-निर्णेतुं शक्यते नैव ॥२७॥ सट्टा(ड्डा) जत्थ सभज्जा, अणवज्जा धम्मकज्जउज्जुत्ता । दक्षा न्यक्षगुणाढ्या वीक्ष्यन्ते यक्षपतिविभवाः ॥२८॥ जत्थ जिणेसरधम्मो रम्मो सम्मत्तनाणचरणेहिं । विलसति सचिवपुरोहित-परिबर्हो नृपतिरिव निपुणः ॥२९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy