SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ - अनुसन्धान-६४ जेण लीलाइ मुहकमलमउलीकओ, छज्जही पंचजणो(ण्णो) मणुण्णज्जुइ । द्विध्रुगुद्दण्डदोर्दण्डवीर्योज्झितः, पीयमानो यशःपिण्ड इव वैष्णवः ॥३॥ सुट्ठसोहीअडिंडीरपिंडुज्जलो, पंचजणो(ण्णो)मुहे जस्स संलग्ग(ग्गि)उ(ओ) । सुप्रसन्नोज्ज्वलं वीक्ष्य यस्याऽऽननं, बान्धवेन्दुभ्रमेणोपगृहन्निव ॥८॥ पंचजणं(ण्णं) गहेऊण कोउ(ऊ)हला, जो अकासीअ सद्दाउलं तिहुअणं । भव्यसार्थं भवाटव्युपस्थायिनं, सुप्तमिव शिवपुरं गन्तुमुद्बोधयन् ॥५॥ केसवो जेण कीलाइ जुज्जंतओ, लक्खिओ जी(झी)णथामोयमुज्जंतओ। . मोह इह मूर्त्तिमान् धर्ममुद्यत्त, तुच्छवीर्योऽपि धैर्याज्जिगीषन्निव ॥६॥ जेण मुत्तीइ रत्तेण राईमई, भवणदारंमि काऊण 'गमणूसवं । दक्षिणत्वं स्वतोऽङ्गीकृतं तदुभयोः, प्रीतिमातन्वता गमनपरिवृत्तितः ॥७॥ रायभरिए वि राइ(ई)मईमाणसे, जो न मणयं पि रत्तो चिरं संठिओ। . युक्तमकषायपाशस्य तद् यदुपते-स्तादृशं वस्त्रमपि भु(भू)विनये इज्यते ॥८॥ जस्स मुहपुण(ण्ण)ससिचंदिमासंगओ, ज(झ)त्ति राईमईपिम्मरससायरो । अलभतोद्वेलता(तां) युक्तमे(मि)दमद्भुत(तं), भेजुरस्या मुखाक्ष्यम्बुजानि श्रियम् ॥९॥ लोअणा दोवि राईमईपेसिआ, मयणदूअव्व रइतत्तसंदेसिआ । . यस्य हृदये न वाप्तप्रवेशे स्फुरद्-गुप्तिगुप्ते बतारात्य(त् प)रावर्तताम् ॥१०॥ दंसणे जस्स रइरत्तराईमई-देहदेसंमि पुलयंकुरा ओसिआ । येन हृदयप्रविष्ठे(ष्टे)न बृंहीयसा निरवकाशाः प्रणुन्ना इवेयुर्बहिः ॥११॥ मोहसुत्ताण सत्ताण पडिबोहओ, तहवि राईमईनयणमणमोहओ । अद्भुतं यश्च घनकज्जलश्यामल-स्तदपि शरदिन्दुशतगौरलेश्यः प्रभुः ॥१२॥ विणयपणयसीसाऽसेसदेविंद[विंद]-प्पयडमउडहीरंकु(कू)ररस्सीमणुन्नं । त्रिभुवनगुरुमिष्टं तं प्रदत्तार्हतेष्टं, सकलगुणगरिष्ठं नेमिनाथं प्रणम्य ॥१३॥ ॥ इति श्रीजिनवर्णनम् ॥ अथ नगरवर्णनम् - विणिम्मियं जं विहिणा सवाणियं, सरं व निच्चं पउमाभिरामं । सराजहंसं समवाप्तजीवन-रनेकलोकैर्विहितप्रशंसम् ॥१४॥ विणिम्मिउं जं णयरं खु मण्णिमो, ठाही विही केसवनाहिपीढे । निरीक्षितुं तज्जठरेऽमरावती विलोक्य शिल्पं हि करोति शिल्पी ॥१५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy