SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ प्रकम्प्रभूपः परितस्तदङ्गजो जयी कलावान् सुमतो जिताहवः । राजन्ति तस्य व्यवहारिणः श्रिया धर्मार्थकामैरतियुक्तवृत्तयः ॥१८९।। दुःखित्व-दौर्भाग्य-दरिद्रतादि-भावा विधातुः सृजतो हि विस्मृताः । न सन्ति यत्र प्रगुणा गुणावली गुणाय दोषः क्षतितामितीरितः ॥१९०॥ शिष्याणुविजयहर्षो, विज्ञपयत्येष मुदितसच्चेनाम्(ताः) । संयोज्य हस्तयुगलं, स्पृष्ट्वा भूमिं निजोत्तमाङ्गेन ॥१९१।। सविनयं सप्रणयं, सानन्दं चैव सोत्कण्ठम् । यथा कार्य चाऽत्र सर्वं, पठनं शशधरस्य मे ॥१९२॥ निर्विघ्नविहितयोगः, गुरूपदेशान्महानिशीथस्य । प्रारब्ध(ब्धः) कल्पाध्ययन-योगः पुनः परमभावेन ॥१९३।। इत्यादि सकलं कार्यं, निर्विघ्नं निर्वहत्यलम् । हेतुस्तत्रैव सूरीश! तवाऽऽख्यास्मरणं पुनः ॥१९४॥ नागमन्त्रसमं जन्तोः, सिद्धिदं बुद्धिदं वरम् । . मिथ्यात्वरोगसन्दोहे, सुधातुल्यं जयप्रदम् ॥१९५॥ त्रिसन्ध्यं वन्दना मे चाऽवधार्या सूरिपुङ्गवैः । प्रसाद्या हितशिक्षाश्च, शिशोर्मोदाय सर्वदा ॥१९६।। श्रीतातपादे दिननायके सति, उदेति चाचार्यतमीपतिः सदा । विच्छायतामुक्तरजःप्रतापः कलङ्कमुक्तो जनपद्मबोधकः ॥१९७॥ . सम्पूर्णवक्त्रं कमलाभिरामं, कमला(कला?)भिरामं हसितं महोदयम् । श्रीमत्तपागच्छमरुत्पथे वरं, चक्रम्यमाण ति(स्ति)लको हि दिव्यति ॥१९८॥ आचार्यदन्तावलरक्षयास्त्रौ(?)पुनातु वन्ताबलहंससङ्गतिः ।। मिथ्यात्विलोकं निजसुप्रभावैः मानेन हीनं भुवने च कुर्वन् ॥१९९॥ वाचकेषु शिरोरत्नं कल्याणविजयाह्वयम् । कल्याणरुचिरं नौमि, सुभाग्यं वसुदेववत् ॥२००॥ अङ्गिरस्वन् महाबुध्या(या), शोभते साधुपङ्कजः । सुरशैलमहाधीरः(र) आज्ञापालनतत्परः ॥२०१॥ विबुधा विजयहंसाख्या-त(स्त)पोधनविचक्षणाः । द्वासप्ततिकलासारा(राः) पण्डितप्रवरा(राः) सदा ॥२०२।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy