SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ रुचाभं द्राग् द्विपे सिंह, धिग्बुधं विततं जयम् । भूपं नमामि सोमश्रीः सर्वसङ्घविचक्षणम् ॥१२०॥ दयायासुकं खजू-तुल्यं च वनसन्निभम् । सकलं मुक्तिदं वीरं, सारसेतुसमं प्रभुम् ॥१२१॥ ततांशुरचितं वाक्यं, जनानन्दसुखप्रदम् । मुनिपं वरताभास्वत्, जननागं गतिप्रदम् ॥१२२॥ छत्रप्रभं समं शीत-सन्निभं भयनाशकम् । नतं सुरगणैः कामं, भवहोः सकलप्रभम् ॥१२३॥ माया-मान-मदे सङ्के, रम्भाचक्रे. महामृगम् । कविकान्तं क्षमाधीरं, विज्ञानविततं सदा ॥१२४॥ नीलोत्पलाभं जनकामकुम्भं, रामप्रभं सकलवाञ्छितदं सुसन्धम् । धर्मप्रदं सकलविश्वरमां विभेत्तुम् ॥ त्रिपदी ॥ निर्मदं दमसङ्घातं तन्दुलव्यूहभद्रदम् । तताङ्गं सद्विसछन्दं, तरुभं प्रणमाम्यहम् ॥१२५।। श्लोककर्पूरपूताङ्गं, गरुडप्राणभासुरम् । गज़सद्गतिरुग्भारं, गरिष्ठं सूरिशेखरम् ॥ १२६॥ छत्रचामरकाव्यश्लोक राकाशशेः सममुखं घनसं(सा)रपूजां, यादःपतेः ध्वनिगणं सुकलं कलापम् । य(या)यावरं शुभकरं गुणतारकामं, मन्दारमेव जनदैवतचक्रवाले . ॥१२७॥ या पूजादरमेव -- शमदं रम्यं स्तुतेर्नन्दनं वांशु वातवरं घनाभमिभभं क्षेमङ्करं वः खलु । मर्त्यश्रीनिकरं कलाशुभगमुत्तं(त्तुंगप्रभाभासुरं ऐश्वर्यं शिवदं न. मत्सरमहो श्लोकालिगुप्त्या युतम् ॥१२८॥ मामर्त्यसुसङ्घसेवितपदं प्रज्ञानरेन्द्रप्रभो! ज्ञानैश्चाऽधिकसेतुतुल्यविशदाज्ञासारताभासुर! । सन्तोषव्रजभालसद्भयहरं भृङ्गारगन्धैर्वरं । हीनाचारमृगे मृगेश्वरककान्तिव्यूहकामप्रदम् ॥१२९॥ मोहे शोके कामे माने, नागे चक्रे सिंह क्षान्त । लाराशिसंयुतप्राज्ञ वन्दितामर निर्मम ॥ विध(?) १३०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy