SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ भव्यालिकुमुदव्यूह-हर्षदं दमसागरम् । हंसभं परमं सारं, हरिभांभं पुनात्वरम् ॥९३॥ छत्रचामरकाव्य ॥१०॥ राकाशशीव वदनं घनसारसारं, रत्नाकरध्वनिगणं सकलं कलं शत् । रम्भातिनिर्मलशरीर! निशान्तकान्ते!, ते शं विभाति गतमोहविषादपाशम् ॥१४॥ राद्धान्तपेशलसुधाकलितं प्रभो! ते ॥ पदं १ । रसाभानारदातिज्ञ, कंसालि ध्वनिकोमल । नरेन्द्रसमसंसारा-ध्वधर्मव्रजनीरद ॥९५।। वराध्वनि नदप्राग्र, देवेशव्रजसेवित । गदमुक्त क्षमापीन, रीरीकान्तिप्रमाधन ॥१६॥ वरभाग्यधर ध्वान्त-रवे मिथ्यात्वनाशक । सद्वन्दितपदाम्भोज, जननिर्दोषसाधुप ॥९७।। सुनायकं शीतलवाक्यसारं, नमामि सारद्युतिभासमानम् । भवालसं दुर्गतिनाशकं तं, सुरैर्नतं निर्ममतं मुनीन्द्रम् ॥९८॥ गतशोककालरात्रि, जगदानन्ददायकम् । तेनेन रहित प्राग्रं, छत्रतुल्यं जगद्गुरो! ॥९९।। कारुण्यं नयनसुखं सुरेन्द्रलीलाम् ॥ एकपदं छत्रं ॥३॥ अर्कार्करूपसन्दोहं, हरिपूज्यं तमोहरम् । • हंसमज्ञान ए वारं हविष्यं मानवे वरम्(?) ॥१००॥ वन्दे सारं यतीशानं, नरसिंहं नयाकरम् । नलिनाङ्गं चलत्सारं, नवनीतसुकोमलम् ॥१०१॥ छत्र-चामरकाव्य ॥८॥ श्लो.॥ विचक्षणं विबुधदैवतशंदमक, कल्पप्रभं मसदृशं भुवि पद्मबन्धुम् । कर्णप्रभं वममलं शितवक्त्रवल्गत्, गन्धाकुलं चन्दनतुल्यमेवं ॥१०२।। कमनल्पदयाप्रज्ञ, प्रशमं शुभमार्यभम् ॥(?) तपप्रभावं वरसोमवक्त्रं, देवेन्द्रमन्दारसमं सदैवतम् । मनुष्यमं कोमलबुद्धिदृग्धं भृङ्गारगन्धं बलराजमानम् ॥१०॥ गताशं बुद्धिसन्दोहं, सेवितं शितभास्करैः । सूरीशं भुवि हेमाद्रि, जनानामुचितप्रदम् ॥१०४॥ छत्रप्रभं सत्कविनम्रपादं, रमेश्वरं सद्वदनं महामृगम् । अनाथपक्षं परमश्रियाऽऽयं, शशाङ्कवक्त्रं भवसिन्धुसेतुम् ॥१०५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy