SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान-६४ सुसुधाधामविमलं, ज्ञाननीरधरं परम् । रक्षकं भवकूपारात, रामाभं राममण्डितम् ।।८०॥ सुकुम्भं भविके मत्र्ये, मुनिनाथं स्तुवे ह्यहम् । हरिभं श्रमणस्तोम-मन्दिरे देववन्दितम् ॥८१॥ कलहंसगति शङ्ख-रवं वासवरङ्गभृत् । ततनीलोत्पलभ्राजि, विविधज्ञानभासुरम् ॥८२॥ जनमङ्गलदं सर्व-साधौ नालीकमुज्ज्वलम् । रमाज्ञाकलितं नीति-सुन्दरं शिवदं वरम् ॥८३॥ पूर्णकुम्भकाव्यम् ॥४॥ विमलसातपवारणवारण!, जनगणे भुवनत्रयभास्कर! । रवविराजितदुर्गतिनाशक! विमलचित्त! जगत्त्रयवत्सल! ॥८४॥ रहित! पापभरैर्गुणरोहण! तव मुखं मम चाक्षरमर्तिहम् । गतमदं दमसागरसामभं, मनुजशेखर! रातु महोदयम् ॥८५॥ विज्ञानगेहं हतमोहदुःखं, खसोमतुल्यं जगदेकमङ्गलम् । मन्दारगन्धैः सहितं लसन् मुन् मुमुक्षुसन्दोहनतं ललत्सम् ॥८६॥ लक्ष्मीनिवासं वरसोमबान्धवं, वरेण्यसन्धं भवसिन्धुवाडवम् । सारङ्गनेत्रद्वयमंशुकान्त-ततं कलाश्रेणिगणैर्वरायम् ॥८७।। ततं जनालेः सुरराशिमोहनं, नवीनरूपप्रकरेण मित्रम् । पञ्चत्वहं सौम्यगुणालिगेहं, हर्षप्रदं मानवचक्रतुङ्गम् ॥८८॥ वामं गुणाल्याः सुरराशिमोहनं, घनसारसारो.... । (?) रोमालिसारं कमलासुपङ्कजं, रयात् सुखं रातु विचारपीन ॥ नयालयं पापगणै मुक्तम् (?) ॥८९॥ नवीनचामीकरसत्प्रियॉ, गुप्त्या युतं ज्ञानधरं सदा शुचिम् । वामं क्षमामण्डलसद्विचारैः, रैलोकपूज्यं घनसारजालम् ॥१०॥ रम्यं शरीरं जनकामकुम्भं भव्यारविन्दे तपनं गतामम् ननेन्द्रमौलि गुणनीरकूपं परं प्रियाज्ञारुचिरं जने रविम् ॥९१।। छत्रकाव्यम् ॥ ८ ॥२॥ चामरोज्ज्वलसत्तुण्डं, लब्धिव्यूहविराजितम् । ललाटसोमसत्कान्तं, ललद्वाक्यवरामृतम् ॥१२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy