________________
सौधालिहट्टालिविमानचत्रैः पुरन्दराभः प्रविराजति ध्रुवम् । यया श्रिया निर्जित एव भूभुज: (जो), भेजुः पदं कोकनदप्रभं वरम् ॥५४॥ वासुदेव (वो) वासुदेव - तेजसा प्राणभासुरः ।
प्रजापतिः प्रजापाल:(लो) दीव्यत्येव क्षमापतिः ॥५५॥ यत्र प्रधानो भुवि हेमराजः हेमद्युतिः श्रीगुरुदेवभक्तः । गाम्भीर्यचक्रे ह्य युतो(?)विवेकवान्, विचक्षणो बुद्धिधरो विभाति च ॥५६॥ महोत्सवाकीर्णपुरं पुरोत्तमं विभाति सद्धर्मरसोद्भवाकुलम् । दानेन चिन्तामणितुल्यमेवं सदाऽक्षयं क्षीरसमुद्रनीरवत् ॥५७॥ प्रदीपराजिः प्रवरप्रभाधरा, भूच्छायचक्रं निजकान्तिसूच्या । भिन्दन् मणिव्यूहरुचि मनोहरं शुच्याङ्गुलीभि: (भि)ग्र (ग्र) हने वसत्वरम् (?) ॥५८॥ विवेक-गाम्भीर्य-विचारमौक्तिकै- यु ( र्यु) क्तेन हारेण विभूषिता जना: । वसन्ति मुक्ताफलरत्नराजिभि: पौलस्त्यतुल्या जनराजिपूज्याः ॥५९॥ रम्भासमाना ललना मनोज्ञाः, पतिव्रतापालनतत्परा याः । कुरङ्गनेत्रा हि कुरङ्गमुक्ता (क्ता) विभ्राजते ( ? ) शीलधरा विचक्षणाः ॥ ६० ॥ यत्र प्रसन्ना ऋतवः समीरा : ( रा ) भूपादयो मन्त्रिवरा जनावली । विहङ्गमा मङ्गलशब्दकारका मेघादयो याचकपूरिताशाः ॥६१॥ ॥ इति श्रीनगरवर्णनम् ॥ काव्य १४ ॥
अनुसन्धान- ६४
श्रीदायकं कमलमध्यसुकोमलाङ्गं, कल्याणदं सकलमानववन्द्यपादम् । सूरीश्वरे मुकुटसन्निभमेव साधु, विश्वैकमेरुसदृशं जनपुण्डरीकम् ॥६२॥ पीडाम्बुधौ सेतुसमं मुनीन्द्रं, विज्ञानसन्दोहधरं स्तुवेऽहम् । कन्दर्परूपैर्विशदं प्रकृष्टं, कल्याणकान्ति भुवने ललामम् ॥६३॥ सर्वज्ञो ध्यानलीनो मुनिगणमुकुटज्ञानमुक्ताफलौघो, जीयाद् दन्तालिरत्नैर्गुणगणकुसुमैः (मै) भ्रा (भ्र) जमानो मुनीन्द्रः । भ्रूनेत्रद्वन्द्वनीलोत्पलविनयरमादीप्यमानो गरिष्ट
स्तत्कान्त्या सूर-सोमा -ऽमरपतिनिकरप्रग्रहं तर्जयंश्च ॥६४॥ तवाऽभिधानममलं सुरमर्त्यवाराः, स्वप्नेऽपि सातजयदं हृदये प्रकामे । मुञ्चन्ति नो रुचिररत्नमवाप्य लोका रोलम्बजालमयि गन्धधरं मृणालम् ॥६५॥ कूपारबिन्दुनिकरस्य सरिद्वरायाः, पांशोर्गणं गणयितुं गगनस्य मानम् । कर्तुं क्षमो न गुरुतुल्यजनो गुणाले:, क्षीरोदधि तरी (रि) तुमेव लसद्भुजाभ्याम् ॥६६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org