________________
४८
अनुसन्धान-६४ श्रीधर्मनाथो मकरध्वजाभ(:), पुनीहि लोहोत्तमदेहसार! । सुधर्मचक्रैर्भुवनत्रयं च, जयन् मनोज्ञांऽह्रियुगो मनोज्ञः ॥३०॥ श्रीशान्तिनाथो जनशान्तिमूर्तिः, सत्सार्वभौमो निजसद्भुजाभ्याम् । यः साधयामास हिमाचलान्तं चतुःसमुद्रं जयताज्जिनेन्द्रः ॥३१॥ यो भूपो भुवनत्रयस्य भगवाश्चन्द्रश्रिया भासुरः(रो) मोहाजानकुचौ रहो जिनपतिर्गुप्त्या युतश्शक्तिमान् । शत्रौ मित्रसमः प्रमादरहितो राजायते सर्वदा, औदार्यप्रभुता-विवेक-विनय-प्रज्ञा–प्रतिष्ठाकुलः ॥३२॥ मूर्तिर्यदीया कमलाकराभा, हस्तद्वयाम्भोजधराक्षयांशुः । शान्ता यशस्वी भवचक्रवालं लुनीहि शीघ्रं मम मोहनिद्राम् ॥३३॥ चित्रीयते मानवचक्रवालं, ज्ञात्वा स्वरूपं तव वज्रतुल्यम् । संसारसिन्धौ वरयानपात्रं, अनन्तकामो गतकामलेशः ॥३४|| अपूर्वमेघो जिनवाक्यरूप:(पो), न प्लावयत्येव गुणैश्च वर्षति । तापेन मुक्तोऽखिललोकतुष्टिदः, शब्दायमानो न तु निष्फलोऽसौ ॥३५।।
॥ इति श्रीशान्तिनाथवर्णनपञ्चकम् ॥ यस्य प्रभावाद् रिपुचक्रवालं, कुन्थुप्रभं जातमहो! जिनस्य । सुरेन्द्र-कुन्थौ समलोचने वः (नो यः?) मां पातु मामरसार्वभौमः ॥३६॥ अराभिधानो जिननायकोऽसौ, जितार(रि?)चक्र: कनकाभिरामः । अम्भोजनेत्रे गुणचन्द्रपेटकः, मार्तण्डकान्तिस्त्वरितं च रक्षतु ॥३७॥ श्रीमल्लिनाथं नलिनं नमामि, सदोदयं हंसविराजितं तम् । वराङ्गुलीव्यूहसुपत्रसुन्दरं, लक्ष्मीनिवासं जनदृष्टितृप्तिदम् ॥३८॥ श्रीसुव्रतं सुव्रतशोभिताङ्गं, स्तोष्ये घनाभं जनचित्तचक्रे । अरिष्टरत्नव्रजसाररश्मि-मरी(रि)ष्टमतिव्रजनाशकं तम् ॥३९॥ नमिजिनो नलिनाडूमनोहरो, भवसमुद्रजले वडवानलः । सुघृतसिञ्चितवह्निसमद्युति-र्जयतु वाञ्छितदानसुरद्रुमः ॥४०॥ शङ्खो येन तु पूरितो निजभुजायासव्रजैः सद्धनुः, शब्दाद्वैतमहो कृतं च विशदं चक्रं घनं भ्रामितम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org