________________
.
२८
अनुसन्धान-६४
३९
ददस्व प्रशमं स्वामिन्! भवतापस्य मे रयात् । तवाऽऽर्तस्वाश्रितोपेक्षा न सङ्गतिव(म)ती ध्रुवम् ॥२॥ रमायां न ह्यभिप्रायः प्रायस्तेषां भवेन्नृणाम् । . त्वदर्चनाफलाभिज्ञाः स्युर्ये तात! शिवार्थिनः ॥३॥
गर्भागारे उपरि पद्मशिलाबन्धः ॥ नष्टकर्मामय! प्रास्ताऽवनम्राङ्गिभवभ्रम! । महाज्ञानाद्युपायेन जय प्राप्त! शिवं जिन! ॥४॥
३८ अर्धाभ्यां मण्डपत्रये द्वितीयद्वारशाखात आरभ्य स्तम्भषट्कोपरितनभारपट्टद्वयबन्धः ॥
श्रीनेमे! नेमुरत्यन्तं तव ये भक्तितः पदौ । दौःस्थ्यमेषां क्षयं यातं तत्त्वज्ञानवतां वशिन्! ॥५॥
मण्डपे प्रथमस्तम्भः ॥ धामधाम! गुणग्राममय! संसारपारग! । गतसर्वविकारेश! शमयाऽघमकाम! मे ॥६॥ तत्रैव द्वितीयः स्तम्भः ॥ ४० देवाः सेवाकृतो नैव बहुधाऽपि परैः स्तुतां(ताः?) । तारयन्ति भवाम्भो[धि] धिग् मूल्स्तान् श्रितान् श्रिये ॥७॥ ४१
तृतीयः स्तम्भस्तत्रैव ॥ स्स(स्म)रकारस्करे दाव-कर्णनागोचरप्रभ! । भगवन्! भवभीपारं रयादेहि ममाऽमम! ॥८॥
४२
तत्रैव स्तम्भश्चतुर्थः ॥ तव भावभृतो जीवा वारवारं नतिं श्रिताः । तारयन्ति परं स्वं च चरणादरणे रताः ॥९॥
४३ ___ पञ्चमः स्तम्भस्तत्रैव ॥ कारंकारं गुणानां ते तेजोऽर्णव! नरः स्तुतिम् ।। तिरस्कृतभवो नूनं न को भवति भीतिमुक् ॥१०॥ ४४
तत्रैव स्तम्भः षष्ठः ॥ इति युगप्रधानावतारतपाबृहद्गच्छाधिराजपरमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमाणवाऽनुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमवदव० त्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेश० श्रोतसि चैत्यषट्कबन्धचित्रमहाहुदे स्वस्व०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org