SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ जुलाई - २०१४ समण्डपप्रासादपीठे प्रतिपादमेकैकभवनेन द्वाभ्यां मध्यगतोर्वदण्डकाकारस्तम्भाष्टकबन्धः ॥ महाज्ञानतपोध्यान! जगज्जनकृतावन! । नेमे! विनतनाकीन! जीया घनरुचे! जिन! ॥२४॥ समण्डपप्रासादपीठे मध्ये प्रकारान्तरेणाऽष्टदलं दलादिकमलं प्रथमम् ।। भवभीतजगत्त्रातः! शमामृतरसाप्लुत! । रतिकान्तप्रभाघात! क्रियोद्यत! जगद्धित! ॥२५॥ ३१ तत्रैव तादृगेव कमलं द्वितीयम् ॥ मोहध्वान्तसमूहान्तरवे! प्रीतसुरार्चित! । भयोज्झितपदौ तात! नमामि तव सन्ततम् ॥२६॥ ३२ . तत्रैव तादृगेव कमलं तृतीयम् ॥ विश्वाधार! गुणागार! निर्विकार! सुखाकर! । त्वं संसारभियां पारं देहि धीर! ममाऽचिरम् ॥२७॥ ३३ ___• तत्रैव तादृगेव कमलं चतुर्थम् ॥ एवं कमलचतुष्कबन्धः ॥ एवं रैवतकाद्रिमण्डनमणि श्रीनेमिविश्वप्रभु शक्रालीमुनिसुन्दरस्तुतिपदं य: स्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥२८॥ ३४ इति श्रीरैवतकाचलमण्डन-श्रीनेमिनाथस्तवनं श्रीमुनिसुन्दरसूरिकृतम् । इति युगप्रधानावतारतपाबृहद्गच्छाधिराजपरमपूज्यश्रीदेवसुन्दरसूरिगुरुगुणमहिमार्णवानुगामिन्यां तद्विनेयश्रीमुनिसुन्दरसूरिहृदयहिमवदवतीर्णश्रीगुरुप्रभावपद्महदप्रभवायां श्रीपर्युषणामहापर्वविज्ञप्तित्रिदशतरङ्गिण्यां जयश्यङ्कायां द्वितीये श्रीगूर्जरावतीदेशतन्नरेश्वरश्रीपत्तननगरादिवर्णनश्रोतसि चैत्यषट्कचित्रबन्धमहाहूदे स्वस्वदेवस्तुतिरूपे श्रीरैवतकाचलालङ्कार-श्रीनेमिस्तवमयश्रीनेमिचैत्यचित्रान्तर्रादे समण्डपप्रासादतलबन्धसहितपीठबन्धनामानो युगपद् द्वितीयतृतीयचतुर्था[स्त]रङ्गौ(ङ्गाः) । चैत्यषट्(ट्क)बन्धचित्रमहाहूदे च [मूलतश्च १५-१६-१७] ॥ - जगज्जैत्रस्य मोहारे-र्यमाश्रित्य जयश्रियम् । .. प्राप नेमिप्रभुस्तत्र रैवते तं [जिनं] स्तुवे ॥१॥ ३५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy