SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २२ - अनुसन्धान-६४ जगन्नायकैकान्तिकात्यन्तिकं ते हितं शास्ति सिद्धान्तवाक् तेन सन्तः । यतन्ते तदुक्तार्थतत्त्वानि बुद्ध्वा यथावत् स्वनुष्ठानकृत्यैनितान्तम् ॥३॥ ८५ - तलबन्धः ॥ रमाकृष्टिकृन्नामधेयं नतास्त्वां व्रजन्त्याशु संसारदुःखावसाने । गदस्तोमजातीकारतुल्ये-ष्वनल्पेषु सद्भोगसौख्येष्वतः (?) ॥४॥ ८६ उपरितनपद्मशिलारूपभारपट्टबन्धः ॥ तनुश्रीजितोद्दीप्तकल्याणकान्ते! तपस्तेजसा प्रास्तभा! नाथ! भानो! । ... कृतिप्रीतिकृद्भाग्यलभ्यप्रणाम! प्रभो! पाहि मां विश्वतातः सुतन्त्र! ॥५॥ ८७ सतलमण्ड[प]स्तम्भबन्धः ॥ श्रियं त्वं महानन्दसौख्य(ख्यानि) दत्से जिनाधीश! भव्याङ्गिनां भक्तिभाजाम् । निबुध्येति तत्त्वं भवं(वन्तं) भजन्ते न के नाथ! विघ्नावलीघातनिघ्नम् ॥६॥ पीठे उपरितनदण्डकाकारबन्धः ॥ ८८ रसायां स्वजन्म प्रबुद्धाः स्तुवन्ति प्रभो! त्वां नमन्तोऽधिकं स्वर्गलोकात् । । महानन्दसौख्ये समी: हो(समीहा?)वतां यत्, परो नास्त्युपायोऽथिताप्त्यै प्रधानम् ।।७।। पीठेऽधस्तनदण्डकः ॥ परानन्दमयः शान्तिः कर्माम्भोदसमीरणः ।। परमात्मा जयत्यर्हन् प्रशान्तारिजभीभरः ॥८॥ . शुभभावनतामर्त्य! संत्यक्तधनबान्धव! । वधवर्जितसिद्धान्त! मम भिन्द्धि तमो जिन! ॥९॥ द्वाभ्यां जालिकाकार एकादशस्पर्द्धकबन्धः ॥ वृजिनान्मा(न्मो?)चकाऽधीश! सिद्धानन्तचतुष्टय! । श्रितः कस्त्वां विपद्भारं जन्तं शंमय! नो जनः ॥१०॥ ९२ पीठे जालि[का]काशे स्वस्पर्द्धक ऊर्ध्वदक्षिणेतरदण्डकद्वयबन्धः ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि० विज्ञप्तित्रिदशतरङ्गिण्यां० श्रीशान्तिजिनस्तवरूपचैत्यचित्रान्तहूंदे सपीठस्तम्भगर्भागारबन्धनामा महातरङ्गः प्रथमः । महाहदे च एकादशः ११ मूलतश्च ॥ . सर्वज्ञ! श्रीन! संप्राप्तभीतिशान्ति समन्ततः । (?) नमन्ति त्वां सदा के केऽनानाज्ञाः सद्भनाथ! न(?) ॥११॥ ९३ शिखरस्य मूले श्रीशान्तिनाथेति नामगर्भं कमलम् ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.520565
Book TitleAnusandhan 2014 08 SrNo 64
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2014
Total Pages298
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy