________________
जुलाई - २०१४
जिन! तानवकर्ता त्वमघस्तोमस्य सर्वतः । तरसारतत्त्वाप्तिं (?) वितरे हितदायक! ॥२७॥ कलशः ॥ यो वक्ति पंचासरपार्श्वनाथ! स्तुति त्वदीयामिति भावसार(रा)म् । अनन्तसातं मतमातनोथि(ति?) महोदयस्याऽस्य जिन(:) प्रसन्नः ॥२८॥ वदामि तन्नाथ! तदर्थिताय वशादहं ते स्तुतिमप्यविद्वान् । तन्मे तदारोग्यसुतत्त्वबोधी दत्त्वाऽपि सातं शिवसीम देयाः ॥२९॥
द्वाभ्यां ध्वजबन्धः ॥ श्रीपंचासरपार्श्वनाथमिति यः सर्वेन्द्रपद्मावतीवैरोट्यामुनिसुन्दरस्तुतिपदं संस्तौति चित्रैर्मुदा । आसंसारमभीप्सिताखिलसुखैः स्फूर्जत्प्रमोदाद्वयो मोहद्वेषिजयश्रिया स लभते श्रेयोऽचिराच्छाश्वतम् ॥३०॥
इति श्रीपंचासरश्रीपार्श्वजिनस्य तच्चैत्यचित्रबन्धेन स्तवनं श्रीमुनिसुन्दर- . सूरिकृतम् ॥ इति विनेयलवश्रीमुनिसुन्दरसूरि० विज्ञप्तित्रिदशतरङ्गिण्यां जयश्र्यकायां द्वितीये गूर्जरावती-तन्नरेश्वर-श्रीपत्तननगरवर्णनादिश्रोतसि चैत्यषट्कबन्धचित्रमहाहदे श्रीपंचासरपार्श्वनाथस्तु० तच्चैत्यचित्रान्तर्हदे युगपत्तृतीय-चतुर्थी तरङ्गौ ॥
· सम्पूर्णश्चाऽयं श्रीपत्तनमण्डनश्रीपंचासरपार्श्वचैत्यबन्धचित्रान्तर्हृदः ॥ श्रीपंचासरपार्श्वेशं द्वैधद्वेषिजयश्रिये । स्तुवे गोमयमण्डल्यान्विततोरणचित्रतः ॥३१॥ साराममन्ददममत्संरसारहीन-पापेति यस्तवगुणालिसुधां मनस्वी । देवान्तरेषु स रतिं लभते न काचे लब्ध्वा मणीमिव महेन्द्रनमस्यपाद!
॥३२॥ ता(तो)रणस्तम्भः ॥ निष्कामसन्ततसमग्रसुरासुराच॑! श्रीपार्श्व! विश्वजनवत्सल! दुःखिपातः! । रागादिरौद्रतमभावरिपुव्रजेभ्यो मां तात! पाहि कृतसर्वहितप्रतान:(न)! ॥३३॥
- स्तम्भः ॥ दरकरदम्भशमक्षम! दमसंयममय! समदभवमथन! । नवशिवनयनत! हितमत! शिव! मां मां वशितं(नं?) नयविभव! ॥३४॥
अर्द्धाभ्यामुभयतस्तोरणशाखाद्वयोपरिबन्धौ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org