________________
जुलाई - २०१४
२५५
श्रीमतां पूज्यानां समागमनेनाऽत्र श्रीजिनधर्मोदयो भविष्यत्यतः श्रीसङ्घोपरि महती कृपां विधायाऽवश्यं समागन्तव्यं न हि विस्मर्तव्यमित्यलं सद्गुरूणां पुरतः प्रजल्पनेन । तथा च यूयं वरिष्ठाः श्रेष्ठाः सद्गुणगणमणिभूषणालङ्कृताः, [इति युष्माभिः] यादृशो धर्मरागो धर्मस्नेहो विहितः तादृश एव विधेयः किन्तु कदाऽपि न हेय इति भावः ।
__ अत्रत्य श्रमणोपासकवर्गस्य भवदीयमेवाऽन्वहं स्मरणं वरीवर्त्ति । पुनश्च श्रावकवर्गः श्रीपूज्यजितां घनाघनवद् वाटं पश्यति । ततोऽवश्यं सङ्घः सनाथः कर्तव्य एव किमनेन वारंवारं लिखनेनेति । श्रीमन्तोऽवसरज्ञाः स्वयमेव जानीथ । श्रीसङ्गोचितं कृत्यं लेख्यम् । करुणां कृत्वा प्रतिपत्रं प्रदेयम् (वलमानं दलं द्राग् देयम्) । तथा चैतेषु मासेषु श्रीजितां पत्रमात्रमत्र नाऽऽगतं तत् संस्मर्य प्रेषणीयम् ।
___ उ. श्रीआनन्दवल्लभजिद्गणये, पं. प्र. श्रीगेयरङ्गजिन्मुनये, पं.प्र. श्रीज्ञानानन्दजित्प्रमुखसाधुवर्गायाऽस्माकं नतिर्वाच्या ।
सदा सदा कृपा कार्या, कृपा कार्या सदा सदा । आगमने कृपां कृत्वा, विज्ञप्तिरवधार्यताम् ॥१॥ समुल्लसतु कल्याणं, कल्याणमनिशं पुनः । शासनाधारभूतानां, श्रीजितां मङ्गलावली ॥२॥ संवन्नाग-ग्रहाष्टेन्दु-सङ्ख्ये (१८९८)तु मार्गशीर्षके । त्रयोदशीतिथौ कृष्णे, लिखिता हर्षदायिनी ॥३॥ छद्मस्थेषु मतेभ्रंशात्, प्रमादः प्रायशो भवेत् । अशुद्धमिह वर्णादि, शोध्यं तत् करुणाकरैः ॥४||
- (सहीयो सदगुरु वेगे वधावो - देशी एहनी) . श्रीजिनसौभाग्यसूरी गछपति सोहे वडनूरी हो
सदगुरु बीकानेर पधारो । साधु-श्रावक मनचंगै, वीनती लिखी छै मनरंग हो स० बी० १॥ बीकानेर पधारो सहु संघना कारज सारो हो स० । . पांच वरस मन हुंसे गछपति रह्या पूरव देसे हो स० बी० २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org