________________
२५४
अनुसन्धान-६४
धर्मबुद्धिआगर, सागरनी परि गम्भीर, मेरुनी परि धीर, पूज्यप्रधान, बुद्धिनिधान, नवकल्पीविहारअङ्गीकृत, पुण्यपीयूषसरसंयमभृत, सकलकलाजांण, नरनारी कीधा वखांण, चरणसेवकसुखदातार, सुमतिविस्तार, महाकवीश्वर, वाणीसुधाकर, चन्द्रमानी परि सोमवन्त, सूर्यनी परि तेजवन्त, खेसव्या कुमतीक्षुद्र, समतासुधा. समुद्र, मिथ्यात्वकन्दनिकन्दन, प्रकृतिस्वभावचन्दन, परमतपस्वी, परमपवित्र, परमपण्डित, परमहितकारक, महामुनीश्वर, महासौभाग्यवन्त, दिन दिन अधिकप्रताप, परमउपगारी, परमगुरु, परमधुरन्धर, वाचाअविचल, जंगमयुगप्रधान, भट्टारकप्रभु-भट्टारक श्रीश्रीश्री १००८ श्रीश्रीश्रीश्री जिनसौभाग्यसूरिजित्सूरीश्वरान् सकलपाठक-वाचक-गणि-मुनिराजहंससंसेव्यमानचरणकमलान् श्रीबीकानेरतः श्रीमद्धृहदत्खरतरगणीयः समस्तश्रीसङ्घः शिरो नामं नामं वन्दते सहर्ष सविनयं त्रिसन्ध्यं, पत्रद्वारा विज्ञप्तिकां विज्ञपयति च; भावुकभरमत्र श्रीमज्जिनधर्मप्रसक्तेः, तत्राऽपि श्रीपूज्यानां सदा सुखं समीहामहे ।।
. अपरं च, श्रीजितां सुवर्णवर्णाकीर्णं कृपापणं पुराऽऽगतं, तन्मध्ये लिखितं - वयं मकसूदाबादनगरं सम्प्राप्ताः, अत्रस्थैः श्रावकैरपि महताऽऽडम्बरेण प्रवेशोत्सवो विहितः । तदनु श्रीसङ्घन सार्धं चाऽस्माभिः श्रीसम्मेतशिखरतीर्थस्य वारद्वयं यात्रा विहिता - इति लेखं वाचं वाचमानन्दनिर्भरोऽस्मन्मनसि न माति स्म । तथा पुनः भवद्भिः श्रीमद्भिः श्रीमकसूदावादमलङ्कृत्य श्रीकलकत्ताबिन्दर-गतानां श्रीपूज्यानां चरणाम्बुजस्पर्शेन व्याख्यानादिधर्मोपदेश-दान-शीलतपो-भावनादिक्रियाकलापकरण-कारापणेन बहुभव्यजीवानां भूरिबोधिलाभोऽभूत्इत्यादीदृगुदन्तश्रवणात् सकलश्रीसङ्घस्याऽतिशयित आनन्दः समजनि । पुनरिति स्वान्ते वितर्कः सञ्जज्ञे - धन्यः पूर्वो देशो यत्र श्रीजितो विहरन्ति, पुनर्धन्यतराः पूर्वधरानराः ये श्रीजितां मुखेन श्रीजिनराजप्रणीतसिद्धान्तार्थामृतरसं कर्णपर्णपुटेन पिबन्तीति ।
अथ चेद् ग्रामानुग्रामं विहरन्तः संसारसागरतो भव्यजीवान् सन्तारयन्तः श्रीमत्पूज्यपादा अत्र समागच्छेयुः तदा तदर्शनेन तद्वन्दनेन तदभिगमनेन तद्वचनश्रवणेन च जन्म सफलीक्रियते - इति मनसि मननं विधाय एकत्रीभूय हस्तौ समानीय श्रीबीकानेरनगरस्य सर्वः सङ्घः इति विज्ञपयति - प्रभो! मकसूदाबादनगरे चतुर्मासी स्थित्वाऽत्राऽऽगमनानुग्रहः क्रियतां, दर्शनं दीयतामिति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org