________________
जुलाई - २०१४
२११
प्रस्तुत कृतिनी रचना कवि मुक्तिविजयजीना शिष्य गौतमविजयजीए करी छे. कविनो भाषावैभव तेमज कृतिरचनाकौशल्य काव्यमां घणी जग्याए जोवा मळे छे. ___सम्पादनार्थे आ कृतिनी Photo Copy आपवा बदल पं. हिरेनभाई (पालीताणावाळा)नो खूब खूब आभार.
आ पत्र पण सचित्र छे. उपरांत तेमां रिक्तलिपि-चित्रो पण विपुल प्रमाणमां जोवा मळे छे.
॥ २०॥ श्रीगणेशाय नमः || श्रीवरदमूर्तये नमः ॥ श्रीजिनाय नमः ॥
एँ नमः ॥ श्रीसरस्वत्यै नमः ॥ स्वस्तिश्रीमधुपाङ्गनामुखरितं यत्पादपाथोरुहं, संसिक्तं सलिलैः स्थले किमिति यै राज्योत्सवे युग्मिभिः । श्रीनाभिक्षितिभृत्कुलाम्बरमणिः सर्वार्थचिन्तामणिः, भूयाद् भव्यसुखश्रिये स भविनां श्रीमारुदेवप्रभुः ॥१॥ विश्वे विश्वव्यवस्थितिं विरचयन् पादे दधन् यो वृषं, सर्वेषामिह दर्शयन् शिवपथं भव्याङ्गिनामुत्तमम् । शृङ्गं येन समेत्य राजतगिरे[:] सिद्धिः प्रपेदे पुरा, स्यात् सौख्याय स सर्वमङ्गलयुतः श्रीमान् युगादीश्वरः ॥२॥ घनजनितया वृष्ट्या शान्त्वा दारिद्र(द्य)दवानलं, विरतिसमये येन स्वैरं पयोदवदर्थिनाम् । धवलितमिदं वाग्ज्योत्स्नाभिर्जगन्निखिलं स वः, प्रथयतु जिनः श्रीनाभेयः श्री(श्रि)यं जगदीश्वरः ॥३॥
॥ इति आदिः ॥ स्वस्तिश्रियं यच्छतु शान्तिदेवः, सुराऽसुरेन्द्रैः कृतपादसेवः । नामाऽपि यस्योच्चरितं शुभाय, भवेत् प्रकामं दुरितक्षयाय:(य) ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org