________________
२०४
अनुसन्धान-६४
इत्थं ये विजयाच्च धर्मसुगुरो[:] सङ्कीर्तनं सादरं, कुर्वन्त्यल्पितकल्पपादपमहल्लीलाभरस्याञ्जसा । तेषां कीर्तिरगत्वरी चिरतरस्थायिन्य एव श्रियो, लोका सर्ववशंवदा वरमुखाम्भोजेव गीर्निर्मला ॥९॥ श्रीमदखिलभूमण्डलाखण्डलसमाननृपतिसंसेवितचरणकमलान्, श्रीगीर्वाणगुरुगुरुतरमतीन्, श्रीमत्तपागणगगनदिवाकरान्, निख(खि)लगुणरत्नरत्नाकरान्, विस्तारसुधासारसम्भारमनोहरवाक्यवाराभिनन्दितस्तम्भास्तारवारान्, समीहितपञ्चप्रतिष्ठान्, सदनुष्ठान्, यूक्यं(?)चाचारविचारविशुद्धशुद्धराध्यन्ततत्त्वतारतम्यरम्यसंवर्मितसुविहितविहितविधि(धी)न् धैर्यगाम्भीर्यसौन्दर्यमाधुर्यवर्यचातुर्यैश्वर्यप्रभृतिसत्पुरुषलक्षणलक्षितान्, सर्वत: सहीत(?) वि(वी)क्षितान्, शरण्यस(शोरणान्, श्रीश्रीश्रीश्री १०८ श्रीश्री सकलभट्टारकपुरन्दरभट्टारकभालस्तिलकायमान-श्रीमद्गच्छाधिराजेश्वरश्रीश्रीविजयजिनेन्द्रसूरीश्वरजीचरणारविन्दान् चरणपङ्कजान् ॥ . .
॥ अथ लघुमरुधरदेशवर्णनम्, ।। सकल गुणे करी सोहतो, सकल गुणे शिरदार, सकलदेशदेशां-शिरै, मरुधरमंडल सार. १ मोटा मोटा तिहां किणै, सहर वडा सोहंत, इंद्रपुरी जिम उपता, वरण चार विलसंत. २ जैनधर्म तिहां जागतो, मोटो मूरतवंत, आण इणै पंचम आरै, जिनकर जेम दीपंत. ३ इति भीति लाभे नही, न पडै दुरित दुकाल, दुख दोहग व्यापे नही, जिहां नही कोउ जंजाल. ४ तिण देस देसाधिपत, अमली माण अभंग, अनमिओ नाडागञ्जणो, जीवण मोटा जंग. ५ सूरवीर क्षत्रीसरै, ख्याग त्याग निकलंक, मानसिंघ राजा अधिक, न्यायवंत निःसंक. ६ नगर तिहां दीसे घणा, एक एकथी सार, सर्वनगर सिरसेहरो, विजैवापुर श्रीकार. ७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org